Tuesday, 16 April 2019

गायत्री महाशक्ति का उपयोग दक्षिणमार्गी भी है और वाममार्गी भी । दक्षिण मार्ग, अर्थात् सीधा रास्ता शुभ लक्ष्य तक ले जाने वाला रास्ता । वाम मार्ग माने कठिन रास्ता-भयानक लक्ष्य तक ले पहुँचने वाला रास्ता ।

No comments:

नवदुर्गोपनिषत् उक्तं चाथर्वणरहस्ये ।

  नवदुर्गोपनिषत् उक्तं चाथर्वणरहस्ये । विनियोगः- ॐ अस्य श्रीनवदुर्गामहामन्त्रस्य किरातरुपधर ईश्वर ऋषिः, अनुष्टुप् छन्दः, अन्तर्यामी नारायणः ...