Showing posts with label श्रीमहागणपति-वज्रपञ्जर-कवच. Show all posts
Showing posts with label श्रीमहागणपति-वज्रपञ्जर-कवच. Show all posts

Friday, 10 September 2021

श्रीमहागणपति-वज्रपञ्जर-कवच

श्रीमहागणपति-वज्रपञ्जर-कवच 
॥ पूर्व-पीठिका-श्रीभैरव उवाच ॥ महा-देवि गणेशस्य, वरदस्य महात्मनः । कवचं ते प्रवक्ष्यामि, वज्र-पञ्जरकाभिधम् ॥ विनियोगः- अस्य श्रीमहा-गणपति-वज्र-पञ्जर-कवचस्य शऽरीभैरव ऋषिः, गायत्र्यं छन्दः, श्रीमहा-गणपतिः देवता, गं बीजं, ह्रीं शक्तिः, कुरु-कुरु कीलकं, वज्र-विद्यादि-सिद्धयर्थे महा-गणपति-वज्र-पञ्जर-कवच-पाठे-विनियोगः। ऋष्यादि-न्यासः- श्रीभैरव ऋषये नमः शिरसि, गायत्र्यं छन्दसे नमः मुखे, श्रीमहा-गणपति देवतायै नमः हृदि, गं बीजाय नमः गुह्ये, ह्रीं शक्तये नमः नाभौ, कुरु-कुरु कीलकाय नमः पादयोः, वज्र-विद्यादि-सिद्धयर्थे महा-गणपति-वज्र-पञ्जर-कवच-पाठे विनियोगाय नमः अञ्जलौ। षडंग-न्यास कर-न्यास अंग-न्यास गां अंगुष्ठाभ्यां नमः हृदयाय नमः गीं तर्जनीभ्यां स्वाहा शिरसे स्वाहा गूं मध्यमाभ्यां वषट् शिखायै वषट् गैं अनामिकाभ्यां हुं कवचाय हुं गौं  कनिष्ठिकाभ्यां वौषट् नेत्र-त्रयाय वौषट् गः  करतल-कर-पृष्ठाभ्यां फट् अस्त्राय फट्   ध्यानः- विघ्नेशं विश्व-वन्द्यं सु-विपुल-यशसं लोक-रक्षा-प्रदक्षं, साक्षात् सर्वापदासु प्रशमन-सुमतिं पार्वती-प्राण-सूनुम। प्रायः सर्वासुरेन्द्रैः स-सुर-मुनि-गणैः साधकैः पूज्यमानं, कारयण्येनान्तरायामित-भय-शमनं विघ्न-राजं नमामि।। ‘मानस-पूजन’ कर ‘कवच-पाठ’ करे। यथा- ॥ मूल कवच-पाठ ॥ ॐ श्रीं ह्रीं गं शीरः पातु, महा-गणपतिः प्रभुः । विनायको ललाटं मे, विघ्न-राजो भ्रुवौ मम ॥ १ ॥ पातु नेत्रे गणाध्यक्षो, नासिकां मे गजाननः । श्रुती मेऽवतु हेरम्बो, गण्डौ मे मोदकाशनः ॥ २ ॥ द्वै-मातुरो मुखं पातु, चाधरौ पात्वरिन्दमः । दन्तान् ममैक-दन्तोऽव्याद्, वक्र-तुण्डोऽवताद् रसाम् ॥ ३ ॥ गांगेयो मे गलं पातु, स्कन्धौ सिंहासनोऽवतु । विघ्नान्तको भुजौ पातु, हस्तौ मूषक-वाहनः ॥ ४ ॥ ऊरु ममावतान्नित्यं, देवस्त्रिपुर-घातनः । हृदयं मे कुमारोऽव्याज्जयन्तः पार्श्व-युग्मकम् ॥ ५ ॥ प्रद्युम्नो मेऽवतात् पृष्ठं, नाभिं शंकर-नन्दनः । कटिं नन्दि-गणः पातु, शिश्नं वीरेश्वरोऽवतु ॥ ६ ॥ मेढ्रे मेऽवतु सौभाग्यो, भृंगिरीटी च गुह्यकम् । विराटकोऽवतादूरु, जानू मे पुष्प-दन्तकः ॥ ७ ॥ जंघे मम विकर्तोऽव्याद्, गुल्फायन्त्य-गणोऽवतु । पादौ चित्त-गणः पातु, पादाधो लोहितोऽवतु ॥ ८ ॥ पाद-पृष्ठं सुन्दरोऽव्याद्, नूपुराढ्यो वपुर्मम । विचारो जठरं पातु, भूतानि चोग्र-रुपकः ॥ ९ ॥ शिरसः पाद-पर्यन्तं, वपुः सुप्त-गणोऽवतु । पादादि-मूर्घ-पर्यन्तं, वपुः पातु विनर्तकः ॥ १० ॥ विस्मारितं तु यत् स्थानं, गणेशस्तत् सदाऽवतु । पूर्वे मां ह्रीं करालोऽव्यादाग्नेये विकरालकः ॥ ११ ॥ दक्षिणे पातु संहारो, नैऋते रुरु-भैरवः । पश्चिमे मां महा-कालो, वायौ कालाग्नि-भैरवः ॥ १२ ॥ उत्तरे मां सितास्योऽव्यादैशान्यामसितात्मकः । प्रभाते शत-पत्रोऽव्यात्, सहस्त्रारस्तु मध्यमे ॥ १३ ॥ दन्त-माला दिनान्तेऽव्यान्निशि पात्रं सदाऽवतु । कलशो मां निशीथेऽव्यान्निशान्ते परशुस्तथा ॥ सर्वत्र सर्वदा पातु शंख-युग्मं च मद्-वपुः ॥ १४ ॥ ॐ ॐ राज-कुले हहौं रण-भये ह्रीं ह्रीं कुद्यूतेऽवतात्, श्रीं श्रीं शत्रु-गृहे शशौं जल-भये क्लीं क्लीं वनान्तेऽवतु । ग्लौं ग्लूं ग्लैं ग्लं गुं सत्त्व-भीतिषु महा-व्याधऽयार्तिषु ग्लौं गगौं, नित्यं यक्ष-पिशाच-भूत-फणिषु ग्लौं गं गणेशोऽवतु ॥ १५ ॥ ॥ फल-श्रुति ॥ इतीदं कवचं गुह्यं, सर्व-तन्त्रेषु गोपितम् । वज्र-पञ्जर-नामानं, गणेशस्य महात्मनः ॥ १ ॥ अंग-भूतं मनु-मयं, सर्वाचारैक-साधनम् । विनानेन न सिद्धिः स्यात्, पूजनस्य जपस्य च ॥ २ ॥ तस्मात् तु कवचं पुण्यं, पठेद्वा धारयेत् सदा । तस्य सिद्धिर्महा-देवि करस्था पारलौकिकी ॥ ३ ॥ यं यं कामयते कामं, तं तं प्राप्नोति पाठतः । अर्ध-रात्रे पठेन्नित्यं, सर्वाभीष्ट-फलं लभेत् ॥ ४ ॥ इति गुह्यं सुकवचं, महा-गणपतेः प्रियम् । सर्व-सिद्धि-मयं दिव्यं, गोपयेत् परमेश्वरि ॥ ५ ॥ ॥ इति श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये महागणपतिकवचं समाप्तम् ॥


चौंतीसा यंत्र या 34

 चौंतीसा यंत्र या 34 यंत्र एक जादुई वर्ग (मैजिक स्क्वायर) है जिसमें संख्याओं का योग किसी भी दिशा (आड़ी, खड़ी या विकर्ण) में करने पर 34 आता ह...