मंत्र – ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा । यह मन्त्र संसार का वशीकरण कर सर्वसिद्धि देने वाला है । विनियोगः- ॐ अस्य श्री महागणपति मंत्रस्य गणक ऋषिः (शिरसि), निवृद गायत्री छन्दः (मुखे), महागणपतये देवताये (हृदि), सर्वाभीष्ट सिद्धयर्थे जपे विनियोगः। ध्यानम् : हस्तीन्द्रा चूडमरुणच्छायं त्रिनेत्रं रसा दाश्लिष्टं प्रियया स पद्मकरया साङ्कस्थया सङ्गतम् । बीजापूर गदा धनुस्त्रिशिख युक् चक्राब्ज पाशोत्पलम् ब्रीह्यग्र स्व विषाण रत्न कलशान् हस्तैर्वहन्तं भजे ॥ कराङ्गन्यासः – श्रीं ह्रीं क्लीं ग्लौं गं गां अंगुष्ठाभ्यां नमः । श्रीं ह्रीं क्लीं ग्लौं गं गी तर्जनीभ्यां स्वाहा । श्रीं ह्रीं क्लीं ग्लौं गं गूं मध्यमाभ्यां वषट् । श्रीं ह्रीं क्लीं ग्लौं गं गैं अनामिकाभ्यां हुं । श्रीं ह्रीं क्लीं ग्लौं गं गौं कनिष्ठाभ्यां वौषट् । श्रीं ह्रीं क्लीं ग्लौं गं गः करतल करपृष्ठाभ्यां फट् । इसी तरह से हृदयादि न्यास करें । यंत्रोद्धार – त्रिकोण के बाहर षट्कोण उसके बाहर अष्टदल, उसके बाहर भूपूर की रचना करें । गणपति तर्पण एवं गुरुमण्डल पूजन करने के पश्चात् त्रिकोण के बाहर १. पूर्वे – श्रियै सह श्रीपतये नमः । २. दक्षिणे – गौर्ये सह गौरीपतये नमः । ३. पश्चिमे – रत्यै सह रतिपतये नमः। ४. उत्तरे – ॐ मह्यै नमः ॐ वराहाय नमः । ५. देवताग्रे – ॐ लक्ष्मी सहित गणनायकाय नमः । गंधार्चन से पूजन तर्पण करें । प्रत्येक आवरण के अंत में अभीष्ट सिद्धिं मे देहि शरणागत वत्सल । भक्त्या समर्पये तुभ्यं अमुकावरणार्चनम् ॥ से पुष्पाञ्जलि देवें तथा बाद में पूजिताः तर्पिताः सन्तु कहकर अर्घपात्र से जल छोड़ें । द्वितीयावरणम् – (षटकोणे – अग्रे) पूर्वे – ॐ सिद्धि सहिता मोदाय नमः श्री पा० ॥ १ ॥ अग्निकोणे – ॐ समृद्धि सहित प्रमोदाय नमः श्री पा० ॥ २ ॥ नैर्ऋत्ये – ॐ मदद्रवा सहित विघ्नाय नमः श्री पा० ॥ ३ ॥ वायुकोणे – ॐ द्राविणी सहित विघ्नकर्त्रे नमः श्री पा० ॥ ४ ॥ ईशाने – ॐ कांति सहिताय सुमुखाय नमः श्री पा० ॥ ५ ॥ पश्चिमे – ॐ मदनावती सहिताय दुर्मुखाय नमः श्री पा० ॥ ६ ॥ षट्कोण के दोनों ओर – ॐ वसुधा सहित शङ्खनिधये नमः, वसुमती सहित पद्मनिधये नमः । आवरण देवताओं के गंधार्चन तर्पण, ‘ॐ अभीष्ट सिद्धिं …………… द्वितीयावरणार्चनम्’ से पुष्पाञ्जलि देवें तथा बाद में पूजिताः तर्पिताः सन्तु कहकर अर्घपात्र से जल छोड़ें । तृतीयावरणम् – (षट्कोण में अङ्गन्यास की तरह) “ॐ श्रीं ह्रीं क्लीं ग्लौं गं गां हृदयाय नमः’ । श्रीं ह्रीं क्लीं ग्लौं गं गी शिरसे स्वाहा । श्रीं ह्रीं क्लीं ग्लौं गं गूं शिखायै वषट् । श्रीं ह्रीं क्लीं ग्लौं गं मैं कवचाय हुं । श्रीं ह्रीं क्लीं ग्लौं गं गौं नेत्रत्रयाय वौषट् । श्रीं ह्रीं क्लीं ग्लौं गं गः अस्त्राय फट् । शेष देवताओं का पूजन अष्टदल व भुपूर की उच्छिष्ट गणपति यंत्र पूजा विधि के समान षडङ्ग पूजा कर पुष्पाञ्जलि प्रदान करें ‘ॐ अभीष्ट सिद्धिं …… तृतीयावरणार्चनम्’ । बाद में पूजिता: तर्पिताः सन्तु कहकर अर्घपात्र से जल छोड़ें । चतुर्थावरणम् :- अष्टदल में ब्राह्मी आदि शक्तियों का पूजन उच्छिष्ट गणपति यंत्र की तरह से करें । यथा – ॐ ब्राह्मयै नमः, ब्राह्मी श्री पा० पू० त० नमः ॥ १ ॥ ॐ महेश्वर्यै नमः, माहेश्वरी श्री पा० ॥ २ ॥ ॐ कौमार्यै नमः, कौमारी श्री पा० पू० त० ॥ ३ ॥ ॐ वैष्णव्यै नमः, वैष्णवी श्री पा० ॥ ४ ॥ ॐ वाराह्यै नमः, वाराहीं श्री पा० ॥ ५ ॥ ॐ इन्द्राण्यै नमः, इन्द्राणी श्री पा० ॥ ६ ॥ ॐ चामुण्डायै नमः, चामुण्डा श्री पा० ॥ ७ ॥ ॐ महालक्ष्म्यै नमः, महालक्ष्मी श्री पा० पू० त० ॥ ८ ॥ पंचम तथा षष्टम् आवरणपूजा में इन्द्रादि लोकपालों व आयुधों का पूजन तर्पण उच्छिष्ट गणपति यंत्रार्चन जैसे करें । यथा – पञ्चमावरण – पूर्वे – ॐ इन्द्राय नमः, इन्द्र श्री पा० पू० त० नमः ॥ १ ॥ ॐ अग्नये नमः श्री पा० ॥ २ ॥ ॐ यमाय नमः श्री पा० ॥ ३ ॥ ॐ निर्ऋतये नमः श्री पा० ॥ ४ ॥ ॐ वरुणाय नमः श्री पा० ॥ ४ ॥ ॐ वायवे नमः श्री पा० ॥ ५ ॥ ॐ कुबेराय नमः श्री पा० ॥ ६ ॥ ऐशान्ये – ॐ ईशानाय नम० श्री पा० ॥ ७ ॥ इन्द्रेईशानयोर्मध्ये – ॐ ब्रह्मणे नमः ब्रह्मा श्री पा० ॥ ८ ॥ वरुणनैर्ऋतर्योर्मध्ये – ॐ अनंताय नमः अनन्त श्री पा० पू० त० ॥ ९ ॥ षष्ठावरण – ॐ वं वज्राय नमः श्री पा० ॥ १ ॥ ॐ शं शक्त्यै नमः श्री० पा० ॥ २ ॥ ॐ दं दण्डाय नमः श्री पा० ॥ ३ ॥ ॐ खं खड्गाय नमः श्री० पा० ॥ ४ ॥ ॐ पां पाशाय नमः श्री० पा० ॥ ५ ॥ ॐ अं अंकुशाय नमः श्री० पा० ॥ ६ ॥ ॐ गं गदायै नमः श्री० पा० ॥ ७ ॥ ॐ त्रिं त्रिशूलाय नमः श्री पा० ॥ ८ ॥ ॐ पं पद्माय नमः श्री पा० ॥ ९ ॥ ॐ चं चक्राय नमः, चक्र श्री पा० पू० त० नमः ॥ १० ॥
About The Best Astrologer In Muzaffarnagar, India -Consultations by Astrologer Consultations by Astrologer - Pandit Ashu Bahuguna Skills : Vedic Astrology , Horoscope Analysis , Astrology Remedies , Prashna kundli IndiaMarriage Language: Hindi Experience : Exp: 35 Years Expertise: Astrology , Business AstrologyCareer Astrology ,Court/Legal Issues , Property Astrology, Health Astrology, Finance Astrology, Settlement , Education http://shriramjyotishsadan.in Mob +919760924411
महागणपति मंत्र लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
महागणपति मंत्र लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
शुक्रवार, 10 सितंबर 2021
सदस्यता लें
टिप्पणियाँ (Atom)
astroashupandit
Consultations by Astrologer - Pandit Ashu Bahuguna Skills : Vedic Astrology , Horoscope Analysis , Astrology Remedies , Prashna kundli Indi...
-
ॐ श्री काल भैरव बटुक भैरव शाबर स्तोत्र मंत्र ॐ अस्य श्री बटुक भैरव शाबर स्तोत्र मन्त्रस्य सप्त ऋषिः ऋषयः , मातृका छंदः , श्री बटुक भैरव ...