Showing posts with label कुमारीस्तवः(अति गोपनीय). Show all posts
Showing posts with label कुमारीस्तवः(अति गोपनीय). Show all posts

Wednesday, 1 September 2021

कुमारीस्तवः(अति गोपनीय)

कुमारीस्तवः(अति गोपनीय)
आनन्दभैरव उवाच
देवेन्द्रादय इन्दुकोटिकिरणां वाराणसीवसिनीं 
विद्यां वाग्भवकामिनीं त्रिनयनां सूक्ष्मक्रियाज्वलिनीम् ।
चण्डोद्योगनिकृन्तिनीं त्रिजगतां धात्रीं कुमारी वरां
मूलाम्भोरुहवासिनीं शशिमुखीं सम्पूजयामि श्रिये ॥१५॥
भाव्यां देवगणैः शिवेन्द्रयतिभिर्मोक्षार्थिभिर्वलिकां
सन्ध्यां नित्यगुणोदया द्विजगणे श्रेष्ठोदयां सारुणाम् ।
शुक्लाभां परमेश्वरीं शुभकरी भद्राम विशालाननां 
गायत्रीं गनमातरं दिनगति कृष्णाञ्च वृध्दां भजे ॥१६॥
बालां बालकपूजितां गनभृतां विद्यावताम मोक्षदां
धात्रीम शुक्लसरस्वतीं नववरा वाग्वादिनीं चण्डिकाम् ।
स्वाधिष्ठाननहरिप्रियां प्रियकरीं वेदान्तविद्याप्रदां
नित्यं मोक्षाहिताय योगवपुषा चैतन्यरुपां भजे ॥१७॥
नानारत्नसमूहनिर्मितगृहे पूज्यां सूरैर्बालिकां 
वन्दे नन्दनकानने मनसिजे सिद्धान्तबीजानने ।
अर्थं देहि निरर्थकाय पुरुषे हित्वा कुमारीं कलाम् 
सत्यं पातु कुमारिके त्रिविधमूर्त्या च तेजोमयीम् ॥१८॥
वरानने सकलिका कुलपथोल्लासैकबीजोद्वहां
मांसामोदकरालिनीं हि भजतां कामातिरिक्तप्रदाम् ।
बालोऽहं वटुकेश्वरस्य चरनाम्भोजाश्रितोऽहं सदा
हित्वा बालकुमारिके शिरसि शुक्लम्भोरुहेशं भजे ॥१९॥
सूर्याहलाद्वलाकिनी कलिमहापापादितापापहा
तेजोऽङा भुवि सूर्यगां भयहरां तेजोमयीं बालिकाम् ।
वन्दे ह्रत्कमले सदा रविदले वालेन्द्रविद्याम सतीं 
साक्षात् सिद्धिकरीं कुमारि विमलेऽन्वासाद्यं रुपेश्वरीम् ॥२०॥
नित्यं श्रीकुलकामिनीं कुलवतीं कोलामुमामम्बिकां
ननायोगानिवसिनीं सुरमणीं नित्याम तपस्यान्विताम् ।
वेदान्तार्थविशेषदेशवसना भाषाविशेषस्थितां
वन्दे पर्वतराजराजतनयां कालप्रियो त्वामकम् ॥२१॥
कौमारीं कुलमामिनीं रिपुगणक्षोभाग्निसन्दोहिनीं
रक्ताभानयनां शुभाम परममार्गमुक्तिसंज्ञाप्रदाम् ।
भार्या भागवतीं मति भुवनमामोदपञ्चाननां
पञ्चास्यप्रियकामिनीं भयहरां सर्पदिहारां भजे ॥२२॥
चन्द्रास्यां चरणद्वयाम्बुजमहाशोभाविनोदीं नदीं
मोहादिक्षयकारिणीं वरकराम श्रीकुब्जिका सुन्दरीम् ।
ये नित्यं परिपूजयन्ति सह्सा राजेन्द्रचूडामणिं 
सम्पादं धनमायुषो जनयतो व्यांप्येश्चरत्वं जगुः ॥२३॥
योगीशं भुवनेश्वरं प्रियकरं श्रीकालसन्दर्भया
शोभासागरगामिनं हरभवं वाञ्छाफलोद्दीपनम् ।
लोकानामघनाशनाय शिवया श्रीसंज्ञया विद्यया
धर्मप्राणसदैवतां प्रणमतां कल्पद्रुमं भावये ॥२४॥
विद्यां तामराजितां मदन भावमोदमत्ताननां
ह्रत्पद्मस्थितपादुकां कुलकलां कात्यायनीं भैरवीम् ।
ये ये पुण्यधियो भजन्ति परमानन्दाब्धिमध्ये मुदा 
सर्व्वाच्छापितेजसा भयकरी मोक्षाय सङ्कीर्तये ॥२५॥
रुद्राणीं प्रणमामि पद्मवदनां कोट्यर्कतेजोमयीं
नानालङ्भूषणां कुलभुजामानन्दयिनीम् ।
श्री मायाकमलान्विता ह्रदिगतां सन्तानबीजक्रियां
आनन्दैकनिकेतनां ह्रदि भजे साक्षादलब्धामहम् ॥२६॥
नमामि वरभैरवीं क्षितितलाद्यकालानलां
मृणालसुकुमारारुणां भुवनदोषसंशोधिनीम्।
जगद्भयहराम हरां हरति या च योगेश्वरी
महापदसहस्त्रकम् सकलभोगदान्तामहम् ॥२७॥
साम्राज्यं प्रददाति याचितवती विद्या महालक्षणा
साक्षादष्टासमृद्धिदातरि महालक्ष्मीः कुलक्षोभहा ।
स्वाधिष्ठानसुपङ्कजे विवसितां विष्णोरनन्तप्रिये
वन्दे राजपदप्रदाम शुभकरीं कौलश्वरीं कौलिकीम् ॥२८॥
पीठानामधिपाधिपाम् असुवहां विद्यां शुभां नायिकां
सर्वालङ्करनान्विताम त्रिजगतां क्षोभापहां वारुणीं ।
वन्दे पीठनायिका त्रिभुवनच्छायाभिराच्छादितां 
सर्वेषां हितकारिणीं जयवतामन्दरुपेश्वरीम् ॥२९॥
क्षेत्रज्ञां मदविहवलां कुलवतीं सिद्धिप्रियां प्रेयसीम् ।
शम्भोः श्री वटुकेश्वरस्य महतामनन्दसञ्चारिणीम् ॥३०॥
साक्षादात्मपरोद्गमां कमलमध्यसंभाविनीं 
शिरो दशशते दलेऽमृतमहाब्धिधाराधराम् ।
निजमनः क्षोभापहां शाकिनीम्
बाह्यर्थ प्रकटामहं रजतभा वन्दे महाभैरवीम् ॥३१॥ 
प्रणामफलदायिनीं सकलबाह्यवश्यां गुणां
नमामि परमम्बिकां विषयदोषसंहारिणीम् ।
सम्पूर्णाविधुवन्मुखीं कमलमध्यसम्भाविनीं
शिरो दशशते दलेऽमृतमहाब्धिधाराधराम् ॥३२॥
साक्षादहं त्रिभुवनामृतपूर्णदेहां
सन्ध्यादि देवकमलां कुलपण्डितेन्द्राम् ।
नत्वा भजे दशशते दलमध्यमध्ये 
कौलेश्वरीं सकलदिव्यजनाश्रयां ताम् ॥३३॥
विश्वेश्वरीं स्वरकुले वरबालिके त्वां
सिद्धासने प्रतिदिनं प्रणमामि भक्त्या ।
भक्तिं धनं जयपदं यदि देहि दास्यं
तस्मिन् महाधुमतीं लघुनाहताः स्यात् ॥३४॥
एतत्स्तोत्रप्रसादेन कविता वाक्पतिर्भवेत् ।
महासिद्धीश्वरो दिव्यो वीरभावपरायणः ॥३५॥
सर्वत्र जयमाप्नोति स हि स्याद् देववल्लभः ।
वाचामीशो भवेत् क्षिप्रं कामरुपो भवेन्नरः ॥३६॥
पशुरेव महावीरो दिव्यो भवति निश्चितम् ।
सर्वविद्याः प्रसीदन्ति तुष्टाः सर्वे दिगीश्वराः ॥३७॥
वहिनः शीतलतां याति जलस्तम्भं स कारयेत् ।
धनवान् पुत्रवान राजा इह काले भवेन्नरः ॥३८॥
परे च याति वैकुण्ठे कैलासे शिवसन्निधौ ।
मुक्तिरेव महादेव यो नित्यं सर्वदा पठेत् ॥३९॥
महाविद्यापदाम्भोजं स हि पश्यति निश्चितम् ।

चौंतीसा यंत्र या 34

 चौंतीसा यंत्र या 34 यंत्र एक जादुई वर्ग (मैजिक स्क्वायर) है जिसमें संख्याओं का योग किसी भी दिशा (आड़ी, खड़ी या विकर्ण) में करने पर 34 आता ह...