Saturday, 1 February 2025

ब्रह्माणी देवीस्तोत्रम्


 


ब्रह्माणी देवीस्तोत्रम् 
श्रीसरस्वत्यै नमः ।
श्री शारदे (सरस्वति)! नमस्तुभ्यं जगद्भवनदीपिके ।
विद्वज्जनमुखाम्भोजभृङ्गिके! मे मुखे वस ॥ १॥
वागीश्वरि! नमस्तुभ्यं नमस्ते हंसगामिनि! ।
नमस्तुभ्यं जगन्मातर्जगत्कर्त्रिं! नमोऽस्तु ते ॥ २॥
शक्तिरूपे! नमस्तुभ्यं कवीश्वरि! नमोऽस्तु ते ।
नमस्तुभ्यं भगवति! सरस्वति! नमोऽस्तुते ॥ ३॥
जगन्मुख्ये नमस्तुभ्यं वरदायिनि! ते नमः ।
नमोऽस्तु तेऽम्बिकादेवि! जगत्पावनि! ते नमः ॥ ४॥
शुक्लाम्बरे! नमस्तुभ्यं ज्ञानदायिनि! ते नमः ।
ब्रह्मरूपे! नमस्तुभ्यं ब्रह्मपुत्रि! नमोऽस्तु ते ॥ ५॥
विद्वन्मातर्नमस्तुभ्यं वीणाधारिणि! ते नमः ।
सुरेश्वरि! नमस्तुभ्यं नमस्ते सुरवन्दिते! ॥ ६॥
भाषामयि! नमस्तुभ्यं शुकधारिणि! ते नमः ।
पङ्कजाक्षि! नमस्तुभ्यं मालाधारिणि! ते नमः ॥ ७॥
पद्मारूढे! नमस्तुभ्यं पद्मधारिणि! ते नमः ।
शुक्लरूपे नमस्तुभ्यं नमञ्जिपुरसुन्दरि ॥ ८॥
श्री(धी)दायिनि! नमस्तुभ्यं ज्ञानरूपे! नमोऽस्तुते ।
सुरार्चिते! नमस्तुभ्यं भुवनेश्वरि! ते नमः ॥ ९॥
कृपावति! नमस्तुभ्यं यशोदायिनि! ते नमः ।
सुखप्रदे! नमस्तुभ्यं नमः सौभाग्यवर्द्धिनि! ॥ १०॥
विश्वेश्वरि! नमस्तुभ्यं नमस्त्रैलोक्यधारिणि ।
जगत्पूज्ये! नमस्तुभ्यं विद्यां देहि (विद्यादेवी) महामहे ॥ ११॥
श्रीर्देवते! नमस्तुभ्यं जगदम्बे! नमोऽस्तुते ।
महादेवि! नमस्तुभ्यं पुस्तकधारिणि! ते नमः ॥ १२॥
कामप्रदे नमस्तुभ्यं श्रेयोमाङ्गल्यदायिनि ।
सृष्टिकर्त्रिं! स्तुभ्यं सृष्टिधारिणि! नमः ॥ १३॥
जगद्धिते! नमस्तुभ्यं नमः संहारकारिणि! ।
विद्यामयि! नमस्तुभ्यं विद्यां देहि दयावति! ॥ १४॥
अथ लक्ष्मीनामानि -
महालक्ष्मि नमस्तुभ्यं पीतवस्त्रे नमोऽस्तु ते ।
पद्मालये! नमस्तुभ्यं नमः पद्मविलोचने ॥ १५॥
सुवर्णाङ्गि नमस्तुभ्यं पद्महस्ते नमोऽस्तु ते ।
नमस्तुभ्यं गजारूढे विश्वमात्रे नमोऽस्तु ते ॥ १६॥
शाकम्भरि नमस्तुभ्यं कामधात्रि नमोऽस्तु ते ।
क्षीराब्धिजे नमस्तुभ्यं शशिस्वस्रे नमोऽस्तु ते ॥ १७॥
हरिप्रिये! नमस्तुभ्यं वरदायिनि ते नमः ।
सिन्दूराभे नमस्तुभ्यं नमः सन्मतिदायिनि ॥ १८॥
ललिते! च नमस्तुभ्यं वसुदायिनि ते नमः ।
शिवप्रदे नमस्तुभ्यं समृद्धिं देहि मे रमे! ॥ १९॥
अथ योगिनीरूपाणि -
गणेश्वरि! नमस्तुभ्यं दिव्ययोगिनि ते! नमः ।
विश्वरूपे! नमस्तुभ्यं महायोगिनि! ते नभः ॥ २०॥
भयङ्करि! नमस्तुभ्यं सिद्धयोगिनि! ते नमः ।
चन्द्रकान्ते! नमस्तुभ्यं चक्रेश्वरि! नमोऽस्तु ते ॥ २१॥
पद्मावति! नमस्तुभ्यं रुद्रवाहिनि! ते नमः ।
परमेश्वरि! नमस्तुभ्यं कुण्डलिनि! नमोऽस्तु ते ॥ २२॥
कलावति! नभस्तुभ्यं मन्त्रवाहिनि! ते नमः ।
मङ्गले! च नमस्तुभ्यं श्रीजयन्ति! नमोऽस्तु ते ॥ २३॥
अथान्यनामानि -
चण्डिके! च नमस्तुभ्यं दुर्गे! देवि! नमोऽस्तु ते ।
स्वाहारूपे नमस्तुभ्यं स्वधारूपे नमोऽस्तु ते ॥ २४॥
प्रत्यङ्गिरे नमस्तुभ्यं गोत्रदेवि नमोऽस्तु ते ।
शिवे! कृष्णे नमस्तुभ्यं नमः कैटभनाशिनि ॥ २५॥
कात्यायनि! नमस्तुभ्यं नमो धूम्रविनाशिनि!
नारायणि! नमस्तुभ्यं नमो महिषखण्डिनि! ॥ २६॥
सहस्राक्षि! नमस्तुभ्यं नमश्चण्डविनाशिनि!
तपस्विनि! नमस्तुभ्यं नमो मुण्डविनाशिनि! ॥ २७॥
अग्निज्वाले! नमस्तुभ्यं नमो निशुम्भखण्डिनि!
भद्रकालि! नमस्तुभ्यं मधुमर्दिनि! ते नमः ॥ २८॥
महाबले! नमस्तुभ्यं शुम्भखण्डिनि! ते नमः ।
श्रुतिमयि! नमस्तुभ्यं रक्तबीजवधे! नमः ॥ २९॥
धृतिमयि! नमस्तुभ्यं दैत्यमर्दिनि! ते नमः ।
दिवागते! नमस्तुभ्यं ब्रह्मदायिनि! ते नभः ॥ ३०॥
माये! क्रिये! नमस्तुभ्यं श्रीमालिनि! नमोऽस्तु ते ।
मधुमति! नमस्तुभ्यं कले! कालि! नमोऽस्तु ते ॥ ३१॥
श्रीमातङ्गि नमस्तुभ्यं विजये! च नमोऽस्तु ते ।
जयदे! च नमस्तुभ्यं श्रीशाम्भवि! नमोऽस्तु ते ॥ ३२॥
त्रिनयने नमस्तुभ्यं नमः शङ्करवल्लभे! ।
वाग्वादिनि नमस्तुभ्यं श्रीभैरवि! नमोऽस्तु ते ॥ ३३॥
मन्त्रमयि! नमस्तुभ्यं क्षेमङ्करि! नमोऽस्तु ते ।
त्रिपुरे! च नमस्तुभ्यं तारे शबरि! ते नमः ॥ ३४॥
हरसिद्धे! नमस्तुभ्यं ब्रह्मवादिनि! ते नमः ।
अङ्गे! वङ्गे! नमस्तुभ्यं कालिके! च नमोऽस्तु ते ॥ ३५॥
उमे! नन्दे! नमस्तुभ्यं यमघण्टे! नमोऽस्तु ते ।
श्रीकौमारि! नमस्तुभ्यं वातकारिणि! ते नमः ॥ ३६॥
दीर्घदंष्ट्रे! नमस्तुभ्यं महादंष्ट्रे! नमोऽस्तु ते ।
प्रभे! रौद्रि! नमस्तुभ्यं सुप्रभे! ते नमो नमः ॥ ३७॥
महाक्षमे! नमस्तुभ्यं क्षमाकारि! नमोऽस्तु ते ।
सुतारिके! नमस्तुभ्यं भद्रकालि! नमोऽस्तु ते ॥ ३८॥
चन्द्रावति नमस्तुभ्यं वनदेवि नमोऽस्तु ते ।
नारसिंहि! नमस्तुभ्यं महाविद्ये! नमोऽस्तु ते ॥ ३९॥
अग्निहोत्रि! नमस्तुभ्यं सूर्यपुत्रि! नमोऽस्तु ते ।
सुशीतले! नमस्तुभ्यं ज्वालामुखि! नमोऽस्तु ते ॥ ४०॥
सुमङ्गले! नमस्तुभ्यं वैश्वानरि! नमोऽस्तु ते
निरञ्जने! नमस्तुभ्यं श्रीवैष्णवि! नमोऽस्तु ते ॥ ४१॥
श्रीवाराहि! नमस्तुभ्यं तोतलायै नमो नमः ।
कुरुकुल्ले! नमस्तुभ्यं भैरवपत्नि! ते नमः ॥ ४२॥
अथागमोक्तनामानि स्वयमूह्यानि पण्डितैः ।
कथ्यन्ते कानि नामानि प्रसिद्धानि तथा न वा ॥ ४३॥
हेमकान्ते! नमस्तुभ्यं हिङ्गुलायै नमो नमः ।
यज्ञविद्ये नमस्तुभ्यं वेदमातर्नमोऽस्तु ते ॥ ४४॥
श्रीमृडानि नमस्तुभ्यं विन्ध्यवासिनि ते नमः ।
पृथ्वीज्योत्सने! नमस्तुभ्यं नमो नारदसेविते! ॥ ४५॥
प्रह्लादिनि! नमस्तुभ्यमपर्णायै नमो नमः ।
जैनेश्वरि! नमस्तुभ्यं सिंहगामिनि! ते नमः ॥ ४६॥
बौद्धमातर्नमस्तुभ्यं जिनमातर्नमोऽस्तु ते ।
ॐ कारे च नमस्तुभ्यं राज्यलक्ष्भि! नमोऽस्तु ते ॥ ४७॥
सुधात्मिके! नमस्तुभ्यं राजनीते! नमोऽस्तु ते ।
मन्दाकिनि! नमस्तुभ्यं गोदावरि! नमोऽस्तु ते ॥ ४८॥
पताकिनि! नमस्तुभ्यं भगमालिनि! ते नमः ।
वज्रायुधे! नमस्तुभ्यं परापरकले! नमः ॥ ४९॥
वज्रहस्ते! नमस्तुभ्यं मोक्षदायिनि! ते नमः ।
शतबाहु नमस्तुभ्यं कुलवासिनि ते नमः ॥ ५०॥
श्रीत्रिशक्ते नमस्तुभ्यं नमश्चण्डपराक्रमे ।
महाभुजे! नमस्तुभ्यं नमः षट्वक्रभेदिनि! ॥ ५१॥
नभःश्यामे! नमस्तुभ्यं षट्चक्रक्रमवासिनि! ।
वसुप्रिये! नमस्तुभ्यं रक्तादिनि! नमो नमः ॥ ५२॥
महामुद्रे! नमस्तुभ्यमेकचक्षुर्नमोऽस्तु ते ।
पुष्पबाणे! नमस्तुभ्यं खगगामिनि ते नमः ॥ ५३॥
मधुमत्ते! नमस्तुभ्यं बहुवर्णे! नमो नमः ।
मदोद्धते! नमस्तुभ्यं इन्द्रचापिनि! ते नमः ॥ ५४॥
चक्रहस्ते! नमस्तुभ्यं श्रीखड्गिनि! नमो नभः ।
शक्तिहस्ते! नमस्तुभ्यं नमस्त्रिशूलधारिणि! ॥ ५५॥
वसुधारे! नमस्तुभ्यं नमो मयूरवाहिनि! ।
जालन्धरे! नमस्तुभ्यं सुबाणायै! नमो नमः ॥ ५६॥
अनन्तर्वीर्ये! नमस्तुभ्यं वरायुधधरे! नमः ।
वृषप्रिये! नमस्तुभ्यं शत्रुनाशिनि! ते नमः ॥ ५७॥
वेदशक्ते! नमस्तुभ्यं वरधारिणि! ते नमः ।
वृषारूढं! नमस्तुभ्यं वरदायै! नमो नमः ॥ ५८॥
शिवदूति! नमस्तुभ्यं नमो धर्मपरायणे! ।
घनध्वनि! नमस्तुभ्यं षट्कोणायै! नमो नमः ॥ ५९॥
जगद्गर्भे! नमस्तुभ्यं त्रिकोणायै! नमोनमः ।
निराधारे! नमस्तुभ्यं सत्यमार्गप्रबोधिनि! ॥ ६०॥
निराश्रये! नमस्तुभ्यं छत्रच्छायाकृतालये! ।
निराकारे! नमस्तुभ्यं वह्निकुण्डकृतालये! ॥ ६१॥
प्रभावति! नमस्तुभ्यं रोगनाशिनि! ते नमः ।
तपोनिष्टे! नमस्तुभ्यं सिद्धिदायिनि! ते नमः ॥ ६२॥
त्रिसन्ध्यिके! नमस्तुभ्यं दृढबन्धविमोक्षणि! ।
तपोयुक्ते! नमस्तुभ्यं काराबन्धविमोचनि! ॥ ६३॥
मेघमाले! नमस्तुभ्यं भ्रमनाशिनि! ते नमः ।
ह्रीङ्क्लीङ्कारि! नमस्तुभ्यं सामगायनि! ते नमः ॥ ६४॥
ॐ ऐंरूपे! नमस्तुभ्यं बीजरूपं! नमोऽस्तु ते ।
नृपवश्ये! नमस्तुभ्यं शस्यवर्द्धिनि! ते नमः ॥ ६५॥
नृपसेव्ये! नमस्तुभ्यं धनवर्द्धिनि! ते नमः ।
नृपमान्ये! नमस्तुभ्यं लोकवश्यविधायिनि! ॥ ६६॥
नमः सर्वाक्षरमयि! वर्णमालिनि! ते नमः ।
श्रीब्रह्माणि! नमस्तुभ्यं चतुराश्रमवासिनि! ॥ ६७॥
शास्त्रमयि! नमस्तुभ्यं वरशस्त्रास्त्रधारिणि! ।
तुष्टिदे! च नमस्तुभ्यं पापनाशिनि! ते नमः ॥ ६८॥
पुष्टिदे! च नमस्तुभ्यमार्तिनाशिनि! ते नमः ।
धर्मदे! च नमस्तुभ्यं गायत्रीमयि! ते नमः ॥ ६९॥
कविप्रिये! नमस्तुभ्यं चतुर्वर्गफलप्रदे! ।
जगज्जीवे! नमस्तुभ्यं त्रिवर्गफलदायिनि! ॥ ७०॥
जगद्बीजे! नमस्तुभ्यमष्टसिद्धिप्रदे! नमः ।
मातङ्गिनि! नमस्तुभ्यं नमो वेदाङ्गधारिणि! ॥ ७१॥
हंसगते! नमस्तुभ्यं परमार्थप्रबोधिनि!
चतुर्बाहु! नमस्तुभ्यं शैलवासिनि! ते नमः ॥ ७२॥
चतुर्मुखि! नमस्तुभ्यं द्युतिवर्द्धिनि! ते नमः ।
चतुःसमुद्रशयिनि! तुभ्यं देवि! नमो नमः ॥ ७३॥
कविशक्ते! नमस्तुभ्यं कलिनाशिनि! ते नमः ।
कवित्वदे! नमस्तुभ्यं मत्तमातङ्गगामिनि! ॥ ७४॥
॥ इति ब्रह्माणी देवीस्तोत्रम् समाप्तम् ॥

No comments:

अगस्त्य ऋषि कृत सरस्वती स्तोत्रम्

  अगस्त्य ऋषि कृत सरस्वती स्तोत्रम्  देवी सरस्वती को समर्पित एक पवित्र मंत्र है, जिन्हें ज्ञान, बुद्धि और शिक्षा के रूप में पूजा जाता है। ...