Tuesday 16 April 2019

अथ वैकृतिकं रहस्यम् ॐ त्रिगुणा तामसी देवी सात्त्विकी या त्रिधोदिता। सा शर्वा चण्डिका दुर्गा भद्रा भगवतीर्यते॥1॥ योगनिद्रा हरेरुक्ता महाकाली तमोगुणा। मधुकैटभनाशार्थ यां तुष्टावाम्बुजासन:॥2॥ दशवक्त्रा दशभुजा दशपादाञ्जनप्रभा। विशालया राजमाना त्रिंशल्लोचनमालया॥3॥ स्फुरद्दशनदंष्ट्रा सा भीमरूपापि भूमिप। रूपसौभाग्यकान्तीनां सा प्रतिष्ठा महाश्रिय:॥4॥ खड्गबाणगदाशूलचक्रशङ्खभुशुण्डिभृत्। परिघं कार्मुकं शीर्ष निश्च्योतद्रुधिरं दधौ॥5॥ एषा सा वैष्णवी माया महाकाली दुरत्यया। आराधिता वशीकुर्यात् पूजाकर्तुश्चराचरम्॥6॥ सर्वदेवशरीरेभ्यो याऽऽविर्भूतामितप्रभा। त्रिगुणा सा महालक्ष्मी: साक्षान्महिषमर्दिनी॥7॥ श्वेतानना नीलभुजा सुश्वेतस्तनमण्डला। रक्त मध्या रक्त पादा नीलजङ्घोरुरुन्मदा॥8॥ सुचित्रजघना चित्रमाल्याम्बरविभूषणा। चित्रानुलेपना कान्तिरूपसौभाग्यशालिनी॥9॥ अष्टादशभुजा पूज्या सा सहस्त्रभुजा सती। आयुधान्यत्र वक्ष्यन्ते दक्षिणाध:करक्रमात्॥10॥ अक्षमाला च कमलं बाणोऽसि: कुलिशं गदा। चक्रं त्रिशूलं परशु: शङ्खो घण्टा च पाशक:॥11॥ शक्तिर्दण्डश्चर्म चापं पानपात्रं कमण्डलु:। अलंकृतभुजामेभिरायुधै: कमलासनाम्॥12॥ सर्वदेवमयीमीशां महालक्ष्मीमियां नृप। पूजयेत्सर्वलोकानां स देवानां प्रभुर्भवेत्॥13॥ गौरीदेहात्समुद्भूता या सत्त्‍‌वैकगुणाश्रया। साक्षात्सरस्वती प्रोक्ता शुम्भासुरनिबर्हिणी॥14॥ दधौ चाष्टभुजा बाणमुसले शूलचक्रभृत्। शङ्खं घण्टां लाङ्गलं च कार्मुकं वसुधाधिप॥15॥ एषा सम्पूजिता भक्त्या सर्वज्ञत्वं प्रयच्छति। निशुम्भमथिनी देवी शुम्भासुरनिबर्हिणी॥16॥ इत्युक्तानि स्वरूपाणि मूर्तीनां तव पार्थिव। उपासनं जगन्मातु: पृथगासां निशामय॥17॥ महालक्ष्मीर्यदा पूज्या महाकाली सरस्वती। दक्षिणोत्तरयो: पूज्ये पृष्ठतो मिथुनत्रयम्॥18॥ विरञ्चि: स्वरया मध्ये रुद्रो गौर्या च दक्षिणे। वामे लक्ष्म्या हृषीकेश: पुरतो देवतात्रयम्॥19॥ अष्टादशभुजा मध्ये वामे चास्या दशानना। दक्षिणेऽष्टभुजा लक्ष्मीर्महतीति समर्चयेत्॥20॥ अष्टादशभुजा चैषा यदा पूज्या नराधिप। दशानना चाष्टभुजा दक्षिणोत्तरयोस्तदा॥21॥ कालमृत्यू च सम्पूज्यौ सर्वारिष्टप्रशान्तये। यदा चाष्टभुजा पूज्या शुम्भासुरनिबर्हिणी॥22॥ नवास्या: शक्त य: पूज्यास्तदा रुद्रविनायकौ। नमो देव्या इति स्तोत्रैर्महालक्ष्मीं समर्चयेत्॥23॥ अवतारत्रयार्चायां स्तोत्रमन्त्रास्तदाश्रया:। अष्टादशभुजा सैव पूज्या महिषमर्दिनी॥24॥ महालक्ष्मीर्महाकाली सैव प्रोक्ता सरस्वती। ईश्वरी पुण्यपापानां सर्वलोकमहेश्वरी॥25॥ महिषान्तकरी येन पूजिता स जगत्प्रभु:। पूजयेज्जगतां धात्रीं चण्डिकां भक्त वत्सलाम्॥26॥ अघ्र्यादिभिरलंकारैर्गन्धपुष्पैस्तथाक्षतै:। धू पैर्दीपैश्च नैवेद्यैर्नानाभक्ष्यसमन्वितै:॥27॥ रुधिराक्ते न बलिना मांसेन सुरया नृप। (बलिमांसादिपूजेयं विप्रवज्र्या मयेरिता॥ तेषां किल सुरामांसैर्नोक्ता पूजा नृप क्वचित्।) प्रणामाचमनीयेन चन्दनेन सुगन्धिना॥28॥ सकर्पूरैश्च ताम्बूलैर्भक्ति भावसमन्वितै:। वामभागेऽग्रतो देव्याश्छिन्नशीर्ष महासुरम्॥29॥ पूजयेन्महिषं येन प्राप्तं सायुज्यमीशया। दक्षिणे पुरत: सिंहं समग्रं धर्ममीश्वरम्॥30॥ वाहनं पूजयेद्देव्या धृतं येन चराचरम्। कुर्याच्च स्तवनं धीमांस्तस्या एकाग्रमानस:॥31॥ तत: कृताञ्जलिर्भूत्वा स्तुवीत चरितैरिमै:। एकेन वा मध्यमेन नैकेनेतरयोरिह॥32॥ चरितार्ध तु न जपेज्जपञिछद्रमवापनुयात्। प्रदक्षिणानमस्कारान् कृत्वा मूर्ध्नि कृताञ्जलि:॥33॥ क्षमापयेज्जगद्धात्रीं मुहुर्मुहुरतन्द्रित:। प्रतिश्लोकं च जुहुयात्पायसं तिलसर्पिषा॥34॥ जुहुयात्स्तोत्रमन्त्रैर्वा चण्डिकायै शुभं हवि:। भूयो नामपदैर्देवीं पूजयेत्सुसमाहित:॥35॥ प्रयत: प्राञ्जलि: प्रह्व: प्रणम्यारोप्य चात्मनि। सुचिरं भावयेदीशां चण्डिकां तन्मयो भवेत्॥36॥ एवं य: पूजयेद्भक्त्या प्रत्यहं परमेश्वरीम्। भुक्त्वा भोगान् यथाकामं देवीसायुज्यमापनुयात्॥37॥ यो न पूजयते नित्यं चण्डिकां भक्त वत्सलाम्। भस्मीकृत्यास्य पुण्यानि निर्दहेत्परमेश्वरी॥38॥ तस्मात्पूजय भूपाल सर्वलोकमहेश्वरीम्। यथोक्ते न विधानेन चण्डिकां सुखमाप्स्यसि॥38॥

No comments:

https://youtu.be/XfpY7YI9CHc

https://youtu.be/XfpY7YI9CHc