Showing posts with label कुमारीस्तवः(अति गोपनीय). Show all posts
Showing posts with label कुमारीस्तवः(अति गोपनीय). Show all posts

Wednesday 1 September 2021

कुमारीस्तवः(अति गोपनीय)

कुमारीस्तवः(अति गोपनीय)
आनन्दभैरव उवाच
देवेन्द्रादय इन्दुकोटिकिरणां वाराणसीवसिनीं 
विद्यां वाग्भवकामिनीं त्रिनयनां सूक्ष्मक्रियाज्वलिनीम् ।
चण्डोद्योगनिकृन्तिनीं त्रिजगतां धात्रीं कुमारी वरां
मूलाम्भोरुहवासिनीं शशिमुखीं सम्पूजयामि श्रिये ॥१५॥
भाव्यां देवगणैः शिवेन्द्रयतिभिर्मोक्षार्थिभिर्वलिकां
सन्ध्यां नित्यगुणोदया द्विजगणे श्रेष्ठोदयां सारुणाम् ।
शुक्लाभां परमेश्वरीं शुभकरी भद्राम विशालाननां 
गायत्रीं गनमातरं दिनगति कृष्णाञ्च वृध्दां भजे ॥१६॥
बालां बालकपूजितां गनभृतां विद्यावताम मोक्षदां
धात्रीम शुक्लसरस्वतीं नववरा वाग्वादिनीं चण्डिकाम् ।
स्वाधिष्ठाननहरिप्रियां प्रियकरीं वेदान्तविद्याप्रदां
नित्यं मोक्षाहिताय योगवपुषा चैतन्यरुपां भजे ॥१७॥
नानारत्नसमूहनिर्मितगृहे पूज्यां सूरैर्बालिकां 
वन्दे नन्दनकानने मनसिजे सिद्धान्तबीजानने ।
अर्थं देहि निरर्थकाय पुरुषे हित्वा कुमारीं कलाम् 
सत्यं पातु कुमारिके त्रिविधमूर्त्या च तेजोमयीम् ॥१८॥
वरानने सकलिका कुलपथोल्लासैकबीजोद्वहां
मांसामोदकरालिनीं हि भजतां कामातिरिक्तप्रदाम् ।
बालोऽहं वटुकेश्वरस्य चरनाम्भोजाश्रितोऽहं सदा
हित्वा बालकुमारिके शिरसि शुक्लम्भोरुहेशं भजे ॥१९॥
सूर्याहलाद्वलाकिनी कलिमहापापादितापापहा
तेजोऽङा भुवि सूर्यगां भयहरां तेजोमयीं बालिकाम् ।
वन्दे ह्रत्कमले सदा रविदले वालेन्द्रविद्याम सतीं 
साक्षात् सिद्धिकरीं कुमारि विमलेऽन्वासाद्यं रुपेश्वरीम् ॥२०॥
नित्यं श्रीकुलकामिनीं कुलवतीं कोलामुमामम्बिकां
ननायोगानिवसिनीं सुरमणीं नित्याम तपस्यान्विताम् ।
वेदान्तार्थविशेषदेशवसना भाषाविशेषस्थितां
वन्दे पर्वतराजराजतनयां कालप्रियो त्वामकम् ॥२१॥
कौमारीं कुलमामिनीं रिपुगणक्षोभाग्निसन्दोहिनीं
रक्ताभानयनां शुभाम परममार्गमुक्तिसंज्ञाप्रदाम् ।
भार्या भागवतीं मति भुवनमामोदपञ्चाननां
पञ्चास्यप्रियकामिनीं भयहरां सर्पदिहारां भजे ॥२२॥
चन्द्रास्यां चरणद्वयाम्बुजमहाशोभाविनोदीं नदीं
मोहादिक्षयकारिणीं वरकराम श्रीकुब्जिका सुन्दरीम् ।
ये नित्यं परिपूजयन्ति सह्सा राजेन्द्रचूडामणिं 
सम्पादं धनमायुषो जनयतो व्यांप्येश्चरत्वं जगुः ॥२३॥
योगीशं भुवनेश्वरं प्रियकरं श्रीकालसन्दर्भया
शोभासागरगामिनं हरभवं वाञ्छाफलोद्दीपनम् ।
लोकानामघनाशनाय शिवया श्रीसंज्ञया विद्यया
धर्मप्राणसदैवतां प्रणमतां कल्पद्रुमं भावये ॥२४॥
विद्यां तामराजितां मदन भावमोदमत्ताननां
ह्रत्पद्मस्थितपादुकां कुलकलां कात्यायनीं भैरवीम् ।
ये ये पुण्यधियो भजन्ति परमानन्दाब्धिमध्ये मुदा 
सर्व्वाच्छापितेजसा भयकरी मोक्षाय सङ्कीर्तये ॥२५॥
रुद्राणीं प्रणमामि पद्मवदनां कोट्यर्कतेजोमयीं
नानालङ्भूषणां कुलभुजामानन्दयिनीम् ।
श्री मायाकमलान्विता ह्रदिगतां सन्तानबीजक्रियां
आनन्दैकनिकेतनां ह्रदि भजे साक्षादलब्धामहम् ॥२६॥
नमामि वरभैरवीं क्षितितलाद्यकालानलां
मृणालसुकुमारारुणां भुवनदोषसंशोधिनीम्।
जगद्भयहराम हरां हरति या च योगेश्वरी
महापदसहस्त्रकम् सकलभोगदान्तामहम् ॥२७॥
साम्राज्यं प्रददाति याचितवती विद्या महालक्षणा
साक्षादष्टासमृद्धिदातरि महालक्ष्मीः कुलक्षोभहा ।
स्वाधिष्ठानसुपङ्कजे विवसितां विष्णोरनन्तप्रिये
वन्दे राजपदप्रदाम शुभकरीं कौलश्वरीं कौलिकीम् ॥२८॥
पीठानामधिपाधिपाम् असुवहां विद्यां शुभां नायिकां
सर्वालङ्करनान्विताम त्रिजगतां क्षोभापहां वारुणीं ।
वन्दे पीठनायिका त्रिभुवनच्छायाभिराच्छादितां 
सर्वेषां हितकारिणीं जयवतामन्दरुपेश्वरीम् ॥२९॥
क्षेत्रज्ञां मदविहवलां कुलवतीं सिद्धिप्रियां प्रेयसीम् ।
शम्भोः श्री वटुकेश्वरस्य महतामनन्दसञ्चारिणीम् ॥३०॥
साक्षादात्मपरोद्गमां कमलमध्यसंभाविनीं 
शिरो दशशते दलेऽमृतमहाब्धिधाराधराम् ।
निजमनः क्षोभापहां शाकिनीम्
बाह्यर्थ प्रकटामहं रजतभा वन्दे महाभैरवीम् ॥३१॥ 
प्रणामफलदायिनीं सकलबाह्यवश्यां गुणां
नमामि परमम्बिकां विषयदोषसंहारिणीम् ।
सम्पूर्णाविधुवन्मुखीं कमलमध्यसम्भाविनीं
शिरो दशशते दलेऽमृतमहाब्धिधाराधराम् ॥३२॥
साक्षादहं त्रिभुवनामृतपूर्णदेहां
सन्ध्यादि देवकमलां कुलपण्डितेन्द्राम् ।
नत्वा भजे दशशते दलमध्यमध्ये 
कौलेश्वरीं सकलदिव्यजनाश्रयां ताम् ॥३३॥
विश्वेश्वरीं स्वरकुले वरबालिके त्वां
सिद्धासने प्रतिदिनं प्रणमामि भक्त्या ।
भक्तिं धनं जयपदं यदि देहि दास्यं
तस्मिन् महाधुमतीं लघुनाहताः स्यात् ॥३४॥
एतत्स्तोत्रप्रसादेन कविता वाक्पतिर्भवेत् ।
महासिद्धीश्वरो दिव्यो वीरभावपरायणः ॥३५॥
सर्वत्र जयमाप्नोति स हि स्याद् देववल्लभः ।
वाचामीशो भवेत् क्षिप्रं कामरुपो भवेन्नरः ॥३६॥
पशुरेव महावीरो दिव्यो भवति निश्चितम् ।
सर्वविद्याः प्रसीदन्ति तुष्टाः सर्वे दिगीश्वराः ॥३७॥
वहिनः शीतलतां याति जलस्तम्भं स कारयेत् ।
धनवान् पुत्रवान राजा इह काले भवेन्नरः ॥३८॥
परे च याति वैकुण्ठे कैलासे शिवसन्निधौ ।
मुक्तिरेव महादेव यो नित्यं सर्वदा पठेत् ॥३९॥
महाविद्यापदाम्भोजं स हि पश्यति निश्चितम् ।

https://youtu.be/XfpY7YI9CHc

https://youtu.be/XfpY7YI9CHc