Friday 8 October 2021

श्री लांगुलास्त्र शत्रुन्जय हनुमान स्तोत्र


1-श्री लांगुलास्त्र शत्रुन्जय हनुमान स्तोत्र

- 2-श्री कपिन्द्रास्त्र हनुमान स्तोत्र

-3-श्री हनुमान वड़वानल स्तोत्र-

4-श्री सर्वकार्य सिद्विप्रद हनुमान स्तोत्र

-5-श्री संकष्टमोचन हनुमान स्तोत्र-

6-श्री  हनुमद घोरास्त्र स्तोत्र- -श्री लांगूलास्त्र शत्रुन्जय हनुमान स्तोत्र-

आवाहन- ॐ हनुमन्तं महावीरं वायुतुल्य-पराक्रमम् । मम कार्यार्थमागच्छ प्रणमामि मुहुर्मुहुः ॥

विनियोग-ॐ अस्य श्रीहनुमच्छत्रुञ्जयस्तोत्रमाला मंत्रस्य श्रीरामचन्द्रऋषिः, नानाच्छन्दांसि, श्रीमन्महावीरो हनुमान् देवता, मारुतात्मज इति हसौं बीजम् अञ्जनीसूनुरिति हृफ्रें शक्तिः, ॐ हाहाहा इति कीलकम्, श्रीरामभक्त इति हां प्राणः, श्रीराम-लक्ष्मणानन्दकर इति ह्रां ह्रीं हूंजीवः, ममाऽराति शत्रुञ्जय-स्तोत्र मालामंत्रजपे  विनियोगः ।

दाहिने हाथ में जल लेकर ॐ अस्य श्री हनुमच्छत्रुञ्जयस्तोत्र-मालामन्त्रस्य से आरम्भ कर, मालामंत्रपजे विनियोगः, तक मंत्र पढ़क जल छोड़ना चाहिए।

करन्यास- ॐ ऐं श्रीं ह्रां ह्रीं हूं स्फें फ्रें इस्त्रौं हस् हसौं नमो हनुमते अगुष्ठाभ्यां नमः ।

ॐ ऐं श्रीं ह्रां ह्रीं ह्रूं स्फ्रें कें इस्त्रौं हसौं रामदूताय तर्जनीभ्यां नमः । ॐ ऐं श्रीं ह्रां ह्रीं ह्रूं स्फ्रें ह्स्त्रौं  खफ्रें हस्ख्फ्रें हृसौं  लक्ष्मणप्राणदात्रे मध्यमाभ्यां नमः ।

ॐ ऐं श्रीं ह्रां ह्रीं ह्रूं स्फ्रें ख्फ्रें हस्त्रौं हस्ख्फ्रें हसौं अञ्जनीसूनवे अनामिकाभ्यां नमः ।

ॐ ऐं श्रीं ह्रां ह्रीं ह्रूं स्फ्रें ख्फ्रें हस्त्रौं हस्ख्फ्रैं हसौं सीताशोकविनाशनाय कनिष्ठिकाभ्यां नमः

ॐ ऐं श्रीं ह्मां ह्मीं हू्ं स्फ्रैं ख्फ्रैं हस्त्रौं हस्ख्फ्रैं हसौं लंकाप्रासाद भंजनाय करतलकरपृषठाभ्यां नमः

हृदयादिन्यास-ॐ ऐं श्रीं ह्रां ह्रीं ह्रूं स्फ्रें ख्फैं  ह्स्त्रौं हस्ख्फ्रैं हसौं नमो हनुमते हृदयाय नमः ।

ॐ ऐं श्रीं ह्रां ह्रीं ह्रूं स्फ्रें ख्फ्रें हस्त्रौं  हस्ख्फ्रैं हसौं  रामदूताय शिरसे स्वाहा।

ॐ ऐं श्रीं ह्रां ह्रीं ह्रूं स्फ्रें खफ्रें ह्स्त्रौं हस्ख्फ्रैं  हसौं लक्ष्मणप्राणदात्रे शिखायै वषट् ।

ॐ ऐं श्रीं ह्रां ह्रीं हूं स्फ्रें ख्फ्रें हस्त्रौं हस्ख्फ्रैं  हसौंं अञ्जनीसूनवे कवचाय हुम् ।

ॐ ऐं श्रीं ह्रां ह्रीं ह्रूं स्फ्रें ख्फ्रैं ह्स्त्रौं हस्ख्फ्रें हसौं सीताशोकविनाशनाय नेत्रत्रयाय वौषट् ।

ॐ ऐं श्रीं ह्रां ह्रीं ह्रूं स्फ्रें ख्फ्रें ह्स्त्रौं हस्ख्फ्रें हसौं लङ्काप्रासादभञ्जनाय अस्त्राय फट् ।

ध्यानम्-ध्यायेद् बालदिवाकरद्युतिनिभं देवारिदर्पापहं । देवेन्द्रप्रमुखैः प्रशस्तयशसं देदीप्यमानं रुचा ॥ सुग्रीवादिसमस्तवानरयुतं सुव्यक्ततत्त्वप्रियं । संरक्ताऽरुण-लोचनं पवनजं पीताम्बरालङ्कृतम्॥ मनोजवं मारुत-तुल्य-वेगं जितेन्द्रियं बुद्धिमतांवरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥ वज्राङ्गं पिङ्गकेशाढ्यं स्वर्णकुण्डलमण्डितम् । नियुद्धमुपसङ्कल्पपारावारपराक्र मम् ॥गदायुक्तं वामहस्तं पाशहस्तं कमण्डलुम् । उद्यदक्षिणदोर्दण्डं हनुमन्तं विचिन्तयेत् ॥इति ध्यात्वा, 'अरे मल्ल चटख' त्युच्चारणेऽथवा 'तोडरमल्ल चटख'इत्युच्चारणे कपिमुद्रां प्रदर्शयेत् ।

हनुमान मालामंत्र-ॐ ऐं श्रीं ह्रां ह्रीं ह्रूं स्फ्रें ख्फ्रें हस्त्रौं हस्ख्फ्रैं हसौं  नमो हनुमते त्रैलोक्याक्रमण-पराक्रम  श्रीराम-भक्त! मम परस्य च सर्वशत्रून् * चतुर्वर्णसम्भवान् पुरूष -स्त्री-नपुंसकान् भूत  भविष्यद्-वर्तमानान् नानादूरस्थ-समीपस्थान् नाना-नामधेयान् नानासङ्करजातिकान् कलत्र  पुत्र-मित्र भृत्य - बन्धु-सुहृत् समेतान् प्रभुशक्ति सहितान्  धन-धान्यादिसम्पत्तियुतान् राज्ञो राजपुत्रसेवकान् मन्त्रि । सचिव-सखीन् आत्यन्तिकक्षणेन त्वरया एतद्-दिनावधि नानोपायैर्मारय मारय शस्त्रैश्छेदय छेदय अग्निना ज्वालय ज्वालय दाहय दाहय अक्षयकुमारवत्पादतला क्रमणेनाऽनेन शिलातले आत्रोटय आत्रोटय घातय घातय वध वध भूतसङ्घैः सह भक्षय भक्षय क्रुद्धचेतसा नखैर्विदारय विदारय देशादस्मादुच्चाटय उच्चाटय पिशाचवत् भ्रंशय भ्रंशय भ्रामय भ्रामय भयातुरान् विसंज्ञान् सद्यः कुरु कुरु भस्मीभूतान उद्धूलय उद्धृलय भक्तजनवत्सल ! सीताशोकापहारक! सर्वत्र माम् एनं च रक्ष रक्ष हाहाहा हुँहुँहुँ घेघेघे हुँफट् स्वाहाॐ नमो भगवते हनुमते महाबलपराक्रमाय  महाविपत्ति-निवारकाय  भक्तजनमन: कामना - कल्पद्रुमाय दुष्टजन- मनोरथ स्तम्भनाय प्रभञ्जन-प्राणप्रियाय स्वाहाॐ ह्रां ह्रीं हूं हैं ह्रौं ह्रः मम शत्रून् शूलेन छेदय छेदय अग्निना ज्वालय ज्वालय दाहय दाहय उच्चाटय उच्चाटयहूं फट स्वाहा

शत्रुन्जय हनुमान स्तोत्र- श्रीमन्तं हनुमन्त-मार्तरिपुभिद् भूभृत्तरुभ्राजितं ।चाल्पद् बालधिबन्धवैरिनिचयं चामीकराद्रिप्रभम् ॥अष्टौ रक्त-पिशङ्ग-नेत्र नलिनं भूभङ्गमङ्ग-स्फुरत् । प्रोद्यच्चण्ड-मयूख मण्डल-मुखं दुःखापहं दुःखिनाम्॥ कौपीनं कटिसूत्र-मौञ्ज्यजिनयुगदेहं विदेहात्मजा । प्राणाधीश पदारविन्दनिरतं स्वान्तं कृतान्तं द्विषाम् ॥ ध्यात्वैवं समराङ्गणस्थितमथानीय स्व-हृत्पङ्कजे । सम्पूज्या ऽखिल-पूजनोक्त विधिना सम्प्रार्थयेत् प्रार्थितम् ॥ हनुमन्नञ्जनीसूनो! महाबलपराक्रम ! लोलल्लाङ्गूलपातेत ममाऽरातीन् निपातय॥मर्कटाधिप! मार्तण्ड-मण्डल ग्रास कारक! लोलल्लाङ्गूलपातेन ममाऽरातीन् निपातय ॥अक्षयन्नापि पिङ्गाक्ष ! क्षितिशोकक्षयङ्कर ! लोलल्लाङ्गूलपातेन ममाऽरातीन् निपातय ॥रुद्रावतार ! संसार- -दुःख-भारापहारक! लोलल्लाङ्गूलपातेन ममाऽरातीन् निपातय॥ श्रीराम-चरणाम्भोज-मधुपायत मानस ! लोलल्लाङ्गूलपातेन ममाऽरातीन् निपातय ॥ बालिकोदरद-क्लान्त सुग्रीवोन्मोचनप्रभो।लोलल्लाङ्गूलपातेन ममाऽरातीन् निपातय ॥ सीता-विरह-वारीश मग्न-सीतेशतारक ! लोलल्लाङ्गूलपातेन ममाऽरातीन् निपातय ॥ रक्षोराज-प्रतापाऽग्नि-दह्यमान- जगद्धन ! लोलल्लाङ्गूलपातेन ममाऽरातीन् निपातय ॥ ग्रस्ताऽशेष-जगत्-स्वास्थ्य राक्षसाम्भोधिमन्दर ! लोलल्लाङ्गूलपातेन ममाऽरातीन् निपातय ॥ पुच्छ-गुच्छ-स्फुरद्-भूमि-जगद्-दग्धारिपत्तन । लोलल्लाङ्गूलपातेन ममाऽरातीन् निपातय ॥जगन्मनो दुरुल्लंघ्य - पारावार विलङ्घन !  लोलल्लाङ्गूलपातेन ममाऽरातीन् निपातय ॥ - ॥ स्मृतमात्र समस्तेष्टपूरक ! प्रणतप्रिय !  लोलल्लाङ्गूलपातेन ममाऽरातीन् निपातय ॥ ॥ रात्रिञ्चर-चमूराशि कर्तनैक-विकर्तन ! । लोलल्लाङ्गूलपातेन ममाऽरातीन् निपातय ॥ ॥ जानकी-जानकीज्यानि प्रेमपात्र परन्तप ! लोलल्लाङ्गूलपातेन ममाऽरातीन् निपातय ॥भीमादिक महावीर-वीरा वेशावतारक ! लोलल्लाङ्गूलपातेन ममाऽरातीन् निपातय ॥वैदेही-विरह क्लान्त रामरोषैक-विग्रह ! लोलल्लाङ्गूलपातेन ममाऽरातीन् निपातय ॥ वज्राङ्गनख-दंष्ट्रेश!   बज्रिवज्रावगुण्ठनलोलल्लाङ्गूलपातेन ममाऽरातीन् निपातय ॥अखर्व गर्व गन्धर्व-पर्वतोद्भेदन-स्वर ! लोलल्लाङ्गूलपातेन ममाऽरातीन् निपातय ॥ लक्ष्मणप्राण- सन्त्राण-त्रातातीक्ष्णकरान्वय! लोलल्लाङ्गूलपातेन ममाऽरातीन् निपातय ॥ रामाधिविप्रयोगार्त भरताद्यार्तिनाशन ! लोलल्लाङ्गूलपातेन ममाऽरातीन् निपातय ॥ द्रोणाचल-समुत्क्षेप-समत्क्षिप्तारि-वैभव!लोलल्लाड्ग्गूलपातेन ममाऽरातीन् निपातयसीताशीर्वाद संपन्न समस्ताऽवयवाक्षतलोलल्लाड्गूलपातेन ममाऽरातीन् निपातय | इत्येवमश्वत्थ-तलोपविष्टः शत्रुञ्जयं नाम पठेत् स्तयं यः सशीघ्रमेवास्त समस्त - शत्रुः प्रमोदतेमारुतज-प्रसादात् ।॥ इति लांगूलास्त्र-शत्रुञ्जय-हनुमत्स्तोत्रं सम्पूर्णम् ॥

2-श्री कपिन्द्रास्त्र  हनुमान स्तोत्र- अस्य श्रीकपिन्द्रामन्त्रस्य श्रीरामचंद्र ऋषिः । अनुष्टुपछन्दः । कपिमुखवीर हनुमान्देवता । हनुमानिति बीजम् । वायुपुत्र इतिशक्तिः। अञ्जनीसुत इति

कीलकम् । श्रीरामदूत हनुमत्प्रसादसिद्धयर्थे जपे- विनियोगः ।करन्यास- ॐ ह्रां अञ्जनीसुताय अंगुष्ठाभ्यां नमः ॐ ह्रीं रुद्रमूर्तये  तर्जनीभ्यां नम: ॐ हूं रामदूताय मध्यमाभ्यां नमः । ॐ हैं वायुपुत्राय अनामिकाभ्यां नमः । ॐ ह्रौं अग्निगर्भाय कनिष्ठिकाभ्यां नमः । ॐ ह्रः ब्रह्मास्त्रनिवारणाय करतलकरपृष्ठाभ्यां नमः ।इतिकरन्यासः । हृदयादिन्यास-ॐ अञ्जनीसुताय हृदयाय नमःॐ रुद्रमूर्तये शिरसे नमः ॐ रामदूताय शिखायै नमःॐ वायुपुत्राय कवचाय हुम ॐ अग्निगर्भाय  नेत्रत्रयाय वौषट् ॐ ब्रह्मास्त्र निवारण अस्त्राय फट,

ध्यान- वन्दे वानरनारसिंहखगराट्क्रीडाश्ववक्त्रान्वितं दिव्यालङ्करणं त्रिपञ्चनयनं देदीप्यमानं रुचा। हस्ताब्जैरसिखेट पुस्तकसुधाकुम्भांकुशाद्रीन् हलं खट्वाङ्गं फणिभूरुहं दशभुजं सर्वारिवीरापहम्उद्यन्मार्तण्डकोटिप्रकटरुचियुतं चारुवीरासनस्थं मौञ्जोयज्ञोपवीतारुणरुचिरशिखाशोभितं कुण्डलम्॥ भक्तानामिष्टदं तं प्रणतमुनिजनं वेदनादप्रमोदं ध्यायेद्देवं विधेयं पल्वगकुलपतिं गोष्पदीभूतवार्धिम् ॥ ॐ हनुमते नमः ।अञ्जनागर्भसम्भूत कपीन्द्रसचिवोत्तम। रामप्रिय नमस्तुभ्यं हनुमन् रक्ष सर्वदा॥ मर्कटेश महोत्साह सर्वशोकविनाशन। शत्रून संहर मां रक्ष श्रियं दापय में प्रभो ॥ ॐ ह्मौं  हस्फ्रेंं ख्फ्रौं  हस्त्रौं  हस्ख्फ्रैं हसौं हनुमते नमः ।ॐ श्रीं महाञ्जनाय पवनपुत्रावेशयावेशय श्रीहनुमते फट्। सुग्रीवाय नमः अङ्गदाय नमः, सुषेणाय नमः, नलाय नमः, नीलाय नमः, जाम्बवते नमः, प्रहस्ताय नमः, सुवेषाय नमः । अञ्जनापुत्राय नमः, रुद्रमूर्तये नमः, वायुसुताय नमः जानकीजीवनाय नमः, रामदूताय नमः, श्रीरामभक्ताय नमः, महातेजसे नमः, कपिराजाय नमःमहाबलाय नमः, द्रोणाद्रिहारकाय नमः, मेरूपीठार्चनकारकाय नमः दक्षिणाशाभास्कराय नमः,सर्व विघ्नविनाशकाय नमः, हं हनुमते  रूद्रात्मकाय हुं फटमहाशैलं समुत्पाट्य धावन्तं रावणं प्रतिलाक्षारसारुणं रौद्रं कालान्तकयमोपमम् ।ज्वलदग्निसमं जैत्रं सूर्यकोटिसमप्रभम् ॥ अङ्गदाद्यैर्महावीरैर्वेष्टितं रुद्ररूपिणम् ।तिष्ठ तिष्ठ रणे दुष्ट सृजन्तं घोरनि:स्वनम् ॥ शैवरूपिणमभ्यर्च्य ध्यात्वा लक्षंजपेन्मनुम् ।ध्यायेद्रणे हनुमन्तं सूर्यकोटिसमप्रभम्।धावन्तं रावणं जेतुं दृष्टा सत्वरमुत्थितम् ॥लक्ष्मणं च महावीरं पतितं रणभूतले।गुरुं च क्रोधमुत्पाद्य ग्रहीतुं गुरुपर्वतम् ॥हाहाकारैः सदर्पैश्च कम्पयन्तं जगत्त्रयम् ।आब्रह्माण्डं समाव्यप्य कृत्वा भीमं कलेवरम् ॥ॐ यो यो हनूमन्त फलफलित धगधगिति आयुराष: षरूडाह। ॐ नमो भगवते आञ्जनेयाय मम् समस्त गुप्त शत्रुन् श्रृंखलां त्रोटय त्रोटय बन्धमोक्षं कुरु कुरु स्वाहा।ॐ हरि मर्कट मर्कट वामकरे परिमुञ्चति  मुञ्चति श्रृङ्खलिकाम् । ॐ नमो हनुमते मम कपिराजाय नमः, महाबलाय नमः, मदन क्षोभं संहर संहर आत्मतत्त्वं प्रकाशय प्रकाशय हूं फट् स्वाहाॐ दक्षिणमुखाय पञ्चमुखहनुमते करालवदनाय नारसिंहाय ॐ ह्रां ह्रीं ह्रूं ह्रीं हः सकलभूत-प्रेतदमनाय स्वाहा।ॐ  पश्चिममुखाय  गरूडाननाय पञ्चमुखहनुमते मं मं मं मं मं सकलविषहराय स्वाहा।ॐ पूर्वकपिमुखाय पञ्चमुखहनुमते टं टं टं टं टं सकलशत्रुसंहरणाय स्वाहा।ॐ ऐं श्रीं ह्रां ह्रीं ह्रूं ह्रीं ह्रः ॐ नमो भगवते महाबलपराक्रमाय भूतप्रेतपिशाच ब्रहह्मराक्षसशाकिनी-डाकिनीयक्षिणी पूतनामारी महामारी-राक्षसभैरव-वेताल ग्रहराक्षसा-दिकान् क्षणेन हन हन भञ्जन भञ्जन मारय मारय शिक्षय शिक्षय महामाहेश्वररुद्रावतार ॐ हुं फट् स्वाहा। ॐ नमो भगवते हनुमदाख्याय रुद्राय सर्वदुष्टजनमुखस्तम्भनं कुरु कुरु स्वाहा। ॐ ह्रां ह्रीं ह्रूं ठं ठं ठं फट् स्वाहा।किलि किलि सर्वकुयत्राणि दुष्टवाचं ॐॐ नमो हनुमते सर्वग्रहान भूतभविष्यद्वर्तमानान् दूरस्थ समीपस्थान् छिन्धि छिन्धि भिन्धि भिन्धि सर्व कालदुष्ट बुद्धीनुच्चाट-योच्चाटय परबलान क्षोभय क्षोभय मम सर्वकार्याणि साधय साधय ॐ नमो हनुमते ॐ ह्रां ह्रीं हूं फट् देहि ॐ शिव सिद्धिं ॐ ह्रां ॐ ह्रीं ॐ हूं ॐ हैं ॐ ह्रीं ॐ ह्रः स्वाहा ।ॐ नमो हनुमते परकृतयन्त्रमन्त्र- भूतप्रेत पिशाच पर दृष्टि सर्व विघ्न- टार्जनचे कु-विद्या सर्वोग्रभयान् निवारय निवारय वध वध लुण्ठ लुण्ठ पच पच विलुञ्च विलुञ्च किलि किलि किलि सर्वकुयन्त्राणि दुष्टवाचं  ॐ ह्मां ह्मीं हूंफट स्वाहा, ॐ नमो हनुमते पाहि पाहि एहि एहि सर्वग्रहभूतानां शाकिनीडाकिनीनां विषमदुष्टानां सर्वेषामाकर्षयाकर्षय मर्दय मदय छेदय छेदय मृत्युं मारय मारय भयं शोषय शोषय भूतमण्ड लपिशाचमण्डलनिर सनाय भूतज्वर प्रेतज्वर चातुर्थिकज्वर विष्णुवर माहेश्वर-ज्वरान् छिन्धि छिन्धि भिन्धि भिन्धि अक्षिशूलपक्षशूलशिरोऽभ्यन्तर शूलगुल्मशूल पित्तवातशूल- ब्रह्मराक्षस कुलपिशाच कुलप्रबलनाग कुलच्छेदनं विषं निर्विषं कुरु कुरु झटिति झटिति ॐ  सर्वदुष्ट-ग्रहान्निवारणाय स्वाहा।ॐ नमो हनुमते पवनपुत्राय वैश्वानरमुखाय पापदृष्टि चोरदृष्टिपाषण्डदृष्टि हनुमदाज्ञा स्फुर ॐ स्वाहा ॥ॐ नमो हनुमते रुद्रावताराय वायुसुताय अञ्जनी गर्भसम्भूताय अखण्डब्रह्मचर्य व्रतपालनतत्पराय धवलीकृत जगत्त्रियाय ज्वलदग्निसूर्यकोटिसमप्रभाय प्रकट पराक्रमाय आक्रांतदिङ्मण्डलाय यशोवितानाययशोऽलं कृताय शोभिताननाय महासामर्थ्यायमहातेजःपुञ्जविराजमानाय श्रीरामभक्ति तत्परायश्रीरामलक्ष्मणानन्दकारणाय कपिसैन्यप्राकाराय सुग्रीवसख्यकारणाय-सुग्रीवसाहाय्यकारणाय ब्रह्मास्त्रब्रह्मशक्तिग्रसनाय लक्ष्मणशक्तिभेद निवारणायशल्यविशाल्यौषधिसभानाय नायवालो दितभानुमण्डलग्रसनाय अक्षकुमारच्छेदनाय वनरक्षाकरसमूह विभन्जनाय द्रोणपर्वतोत्पाटनायस्वामिवचनसम्पादितार्जुनसंयुग संग्रामायगम्भीरशब्दोदयाय दक्षिणाशामार्तण्डाय मेरुपर्वतपीठि कार्चनायदावानल-कालाग्निरुद्राय सीताऽऽश्वासनाय सीता रक्षकाय  राक्षसीसंघविदारणाय अशोकवन-विदारणाय लङ्कापुरीदहनाय दशग्रीवशिरः कृन्तकाय कुम्भकणा 'दिवधकारणाय वालिनिबर्हण-कारणाय मेघनादहोमविध्वंसनाय इन्द्रजिद्वध कारणाय सर्वशास्त्रपारंगताय सर्वग्रह विनाशकाय सर्वज्वरहराय सर्वभय निवारणाय सर्वकष्ट निवारणाय सर्वापत्ति निवारणाय सर्वदुष्टादिनिबर्हणाय सर्वशत्रुच्छेदनाय भूतप्रेत-पिशाच डाकिनी शाकिनीध्वंसकाय सर्वकार्य साधकाय प्राणिमात्ररक्षकाय रामदूताय स्वाहा ।ॐ नमो हनुमते रुद्रावतारायविश्वरूपायप्रकटपराक्रमायअमितविक्रमाय महाबलायसूर्यकोटिसमप्रभाय रामदूताय स्वाहा ।ॐ नमो हनुमते रुद्रावताराय,रामसेवकाय रामभक्तितत्परायरामहृदयाय लक्ष्मणशक्तिभेदनिवारणायलक्ष्मण-रक्षकाय दुष्टनिबर्हणायरामदूताय स्वाहा ।ॐ नमो हनुमते रुद्रावतारायसर्वशत्रुसंहरणाय सर्वरोगहरायसर्ववशीकरणाय रामदूताय स्वाहा।।ॐ नमो हनुमते रुद्रावताराय आध्यात्मिकाधि-दैविकाधि भौतिकतापत्रय-निवारणाय रामदूताय स्वाहा।ॐ नमो हनुमते रुद्रावतारायदेवदानवर्षिमुनिवरदाय रामदूतायस्वाहा ।ॐ नमो हनुमते रुद्रावताराय भक्तजनमनःकल्पनाकल्पद्रुमाय दुष्टमनोरथस्तम्भनायप्रभञ्जन प्राणप्रियाय महाबलपराक्रमायमहाविपत्तिनिवारणाय पुत्रपौत्रधन धान्यादिविविध सम्पत्प्रदाय रामदूताय स्वाहाॐ नमो हनुमते रुद्रावताराय।    वज्रदेहाय वज्रनखाय वज्रमुखाय   वज्ररोम्णे वज्रनेत्राय वज्रदन्ताय वज्रकराय वज्रभक्ताय रामदूताय स्वाहाॐ नमो हनुमते रुद्रावताराय परयंत्र मंत्रतंत्रत्राटकनाशकाय सर्वज्वरच्छेदकाय सर्वव्याधिनिकृन्तकाय सर्वभयप्रशमनाय सर्वदुष्टमुखस्तम्भनाय सर्वकार्यसिद्धिप्रदाय रामदूताय स्वाहाॐ नमो हनुमते रुद्रावताराय देवदानवयक्षराक्षसभूतप्रेतपिशाचडाकिनी शाकिनीदुष्टग्रहबन्धनाय रामदूताय स्वाहा ।इतिश्री कपिन्द्रास्त्र हनुमान स्तोत्र

3-श्री हनुमद् घोरास्त्र स्तोत्र-

विनियोग- अस्य श्रीअनन्तघोर प्रलयज्वालाग्निरौद्रस्य वीरहनुमत्     साध्यसाधना-घोरमूलमन्त्रस्य ईश्वर ऋषिः अनुष्टुप छन्दः । श्री रामलक्ष्मणौ देवता। सौं बीजम् । अञ्जनासूनुरिति शक्तिः । वायुपुत्र इति कीलकम् । श्री हनुमत्प्रसादसिद्धयर्थे भूर्भुवस्स्वर्लोक समासीनतत्त्व पदशोधनार्थे जपे विनियोग- करन्यास-   भूः नमो भगवते दावानलकालाग्नि हनुमते अंगुष्ठाभ्यां नमः ।ॐ भुवः नमो भगवते चण्डप्रताप हनुमते तर्जनीभ्यां नमःॐ स्वः नमो भगवते चिन्तामणिहनुमते मध्यमाभ्यां नमः ।ॐ महः भगवते पातालगरुडहनुमते अनामिकाभ्यां नमः । ॐ जनः नमो भगवते कालाग्नि  रुद्रहनुमते कनिष्ठिकाभ्यां नमः ।ॐ तप: सत्यं नमो भगवते भद्रजातिविकट रूद्रवीरहनुमतेकरतलकरपृषठाभ्यां नमःपाशुपतेन दिग्बन्-हृदयादिन्यासॐ नमो भगवते दावानलकालाग्नि हनुमते हृदयाय नमः ।ॐ भुवः नमो भगवते चण्डप्रताप हनुमते शिरसे स्वाहा ।स्वः नमो भगवते चिन्तामणिहनुमते  शिखायै वषट् ।ॐ महः नमो भगवते पाताल  गरुडहनुमते कवचाय हुम् ।ॐ जनः नमो भगवते कालाग्नि रूद्रहनुमते नेत्रयाय वौषटॐ तप: सत्यं नमो भगवते भद्रजाति विकटरूद्रवीरहनुमतेअस्त्राय फट्

तान्त्रिक  हनुमद् ध्यानं- वाङ्ग पिङ्गनेत्रं कनकमयलसत्कुण्डलाक्रान्तगण्डं । दम्भोलिस्तम्भसारप्रहरणविवशीभूतरक्षोऽधिनाथम् ॥ उद्यल्लाङ्गूलघर्षप्रचलजलनिधि भीमरूपं कपीन्द्रं । ध्यायन्तं रामचन्द्रं प्लवगपरिवृढं सत्त्वसारं प्रसन्नम् ॥

हनुमंत घोरास्त्र-  ॐ नमो भगवते दावानल कालाग्नि हनुमते ( जयश्रियो जयजीविताय) धवलीकृतजगत्त्रय वज्रदेह वज्रपुच्छ वज्रकाय वज्रतुण्ड वज्रमुख वज्रनख वज्रबाहो वज्ररोम वज्रनेत्र वज्रदन्त वज्रशरीर गवते सकलात्मकाय भीमकर पिङ्गलाक्ष उग्रप्रलयकालरौद्र वीरभद्रावतार शरभसालुव भैरवदोर्दण्ड लङ्कापुरी दाहन उदधि लङ्घन दशग्रीवकृतान्त सीताविश्वास  ईश्वरपुत्र  अंजनागर्भ संभूतं उदयभास्कर  बिम्बाफलग्रासक  देव-दानव ऋषिमुनिबन्ध पाशुपतास्त्र ब्रह्मास्त्र बैलवास्त्र नारायणास्त्र कालशक्तिकास्त्र  दण्डकास्त्र पाशाघोरास्त्र निवारण पाशुपतास्त्र  ब्रह्माबैंलवास्त्रनारायणास्त्र मृड सर्वशक्तिग्रसन ममात्मरक्षाकर।परविद्यानिवारण आत्मविद्यासंरक्षक अग्निदीप्त अथर्वणवेदसिद्धस्थि कालाग्नि निराहारक वायुवेग मनोवेगश्रीरामतारक  परब्रह्मविश्वरूपदर्शन लक्ष्मणप्राणप्रतिष्ठानन्दकर स्थल जलाग्निमर्मभेदिन सर्वशत्रुन छिन्धिछिन्धि मम वैरिणः खादय खादय मम संजीवन पर्वतोत्पाटन   डाकिनीविध्वंसन सुग्रीवसंख्यकरण  निष्कलङ्क कुमारब्रह्मचारिन दिगम्बर सर्वपाप सर्वग्रह कुमारग्रह सर्व छेदय छेदय भेदय भेदय भिन्धि भिन्धि खादय खादय टङ्क टङ्क ताडय ताडय मारय मारय शोषय शोषय ज्वालय ज्वालय हारय हारय देवदत्तं नाशय नाशय अतिशोषय अतिशोषय मम सर्वं च हनुमन रक्ष रक्ष ॐ ह्रां ह्रीं ह्रूं हुं फट् घे घे स्वाहा ।ॐ नमो भगवते चण्डप्रतापहनुमते महावीराय सर्वदुःख - विनाशनाय ग्रहमण्डल, भूत मण्डल, प्रेतपिशाचमण्डल सर्वोच्चाटनाय अतिभयंकरज्वर महेश्वरज्वर, विष्णु ज्वर, ब्रह्मज्वर, वेताल ,ब्रहमराक्षस,ज्वर, पित्तज्वर श्लेष्मसान्निपातिकज्वर  विषमज्वर शीतज्वर एकाहिकज्वर  द्वयाहिकज्वर त्र्यैहिकज्वर चातुर्थिकज्वर अर्धमासिक ज्वर मासिक ज्वर षडमासिक ज्वर सांवत्सरिक ज्वर अस्थ्यन्तर्गतज्वर महापस्मार श्रमिकापस्मारांश्च भेदय भेदय खादय खादय ॐ ह्रां ह्रीं हुं हुं फट् घे घे स्वाहा ।ॐ नमो भगवते चिन्तापणिहनुमते अंगशूल अक्षिशूल शिरश्शूल गुल्मशूल उदरशूल कर्णशूल नेत्रशूल गुदशूल कटिशूल जानुशूल जंघाशूल हस्तशूल पादशूल गुल्फशूल वातशूल स्तनशूल परिणामशूल परिघामशूल परिवाणशूल दन्तशूल कुक्षिशूल सुमनश्शूल सर्वशूलानि निर्मूलय निर्मूलय दैत्यदानव कामिनी वेताल ब्रह्मराक्षस कोलाहल नागपाशानन्त वासुकि तक्षक कार्कोटक लिंगपद्म कालपाशविषं निर्विषं कुरु कुरु ॐ कुरु कुरु ॐ ह्रां ह्रीं हुं हुं फट् घे घे स्वाहा ।ॐ ह्रीं श्रीं क्लीं ग्लां ग्लीं ग्लूं ॐ नमो भगवते पाताल गरुडहनुमते भैरववन गतगजसिंहेन्द्राक्षीपाशबन्धंछेदय छेदय प्रलयमारुत  कालाग्निहनुमन् श्रृंखलाबन्धं विमोक्षय विमोक्षय सर्वग्रहं छेदय छेदय मम सर्वकार्याणि साधय साधय मम प्रसादं कुरु कुरु मम प्रसन्न श्रीराम सेवक सिंह भैरवस्वरूप मां रक्ष रक्ष ॐ ह्रां ह्रीं ह्रूं ह्रां ह्रीं क्ष्मौं भैं श्रां श्रीं क्लां क्लीं क्रां क्रीं ह्रां ह्रीं ह्रूं हैं ह्रौं ह्रः ह्रां ह्रीं हुं ख ख जय जय मारण मोहन पूर्ण घूर्ण दम दम मारय मारय वारय रय खे खे ह्रां ह्रीं ह्रूं हुं फट् घे घे स्वाहा।ॐ नमो भगवते कालाग्निरौद्रहनुमते भ्रामय भ्रामय लव लव कुरु कुरु जय जय हस हस मादय मादय प्रज्वलय प्रज्वलय मृडय मृडय त्रासय त्रासय साहय साहय वशय वशय शामय शामय अस्त्रत्रिशूल डमरु खड्ग काल मृत्यु कपाल खट्वांगधर अभय शाश्वत हुं हुं अवतारय अवतारय हुं हुं अनन्तभूषण परमंत्र परयंत्र परतंत्र शतसहस्त्र कोटितेजः पुजं भेदय भेदय अग्निं बन्धय बन्धय वायुं बन्धय बन्धय सर्व ग्रहं बन्धय बन्धय अनन्तादि दुष्टनागानां द्वादशकुल वृश्चिका नामेकादशलूतानां विषं हन हन सर्वविषं बन्धय बन्धय वज्रतुण्ड उच्चाटय उच्चाटय मारण मोहन वशीकरण स्तम्भन जृम्भाणाकर्षणोच्चाटन मिलन विद्वेषण युद्ध तर्कमर्मणि बन्धय बन्धयॐ कुमारी पद त्रिहार बाणोग्रमूर्तये ग्राम वासिने अतिपूर्वशक्ताय सर्वायुधधराय स्वाहा अक्षयाय घे घे घे घे ॐ लं लं लं घ्रां घ्रौं स्वाहा ॐ ह्रां ह्रीं हूं हुं फट् घे घे स्वाहा ।ॐ श्रां श्रीं श्रृं श्रौं श्रः ॐ नमो भगवते भद्रजानिकट रुद्रवीरहनुमते टं टं टं लं लं लं लं देवदत्त दिगम्बराष्टमहाशक्त्यष्टाङ्गधर अष्टमहाभैरव  नवब्रह्मस्वरूप दशविष्णु रूप एकादशरुद्रावतार द्वादशार्क तेजः त्रयोदशसोममुख वीरहनुमन् स्तंभिनी मोहिनी वशीकरिणीतन्त्रैकसावयव नगरराजमुखवधंन बलमुखमकर मुखसिंहमुखजिह्वामुखानि बन्धन बन्धन स्तम्भय स्तम्भय व्याघ्रमुख सर्ववृश्चिकाग्निज्वालाविषं निर्गमय निर्गमय सर्वजनवैरिमुखं बन्धय बन्धय पापहर वीर हनुमान ईश्वरावतार वायु नन्दन अञ्जनीसुत बन्धय बन्धय श्रीरामचन्द्रसेवक ॐ ह्रां ह्रां ह्रां आसय आसय ह्रीं ह्रां घ्रीं क्रीं यं भै ग्रं म्रः हट् हट् खट् खट् सर्वजन विश्वजन शत्रुजन वश्यजन सर्वजनस्य दृशं लं लां श्रीं ह्रीं मनः स्तम्भय स्तम्भय भञ्जय भञ्जय अद्रि ह्रीं वं हीं हीं मे सर्व हीं हीं सागर हीं हीं वं वं सर्वमन्त्रार्थाथर्वणवेदसिद्धिं कुरु कुरु स्वाहा।श्री रामचन्द्र उवाच। श्री महादेव उवाच श्री वीरभद्रस्तौ उवाच ।जय सियाराम जय जय हनुमानइति श्री हनुमद घोरास्त्र स्तोत्र-

4-श्री हनुमान वडवानल स्तोत्र- इस  स्तोत्र के रचयिता ,रावण के छोटे भाई राम भक्त विभीषण जी है-इसके पाठ से जातक नाना प्रकार की समस्याओं से मुक्ति पा लेता है अस्य मन्त्रस्य अस्य श्रीहनुमवडवानलस्तोत्र श्रीरामचन्द्र ऋषिः, श्रीवडवानलहनुमान् देवता, मम समस्त रोग प्रशमनार्थम् आयुरारोग्यैश्वर्याऽभिवृद्ध्यर्थं मा समस्त पापक्षयार्थं सीतारामचन्द्रप्रीत्यर्थं च हनुमवडवानलस्तोत्रजपमहं करिष्ये । ध्यानम्- मनोजवं मारुत-तुल्य-वेगं, जितेन्द्रियं बुद्धिमतां वरिष्ठम्। वातात्मजं वानरयूथमुख्यं, श्रीरामदूतं शरणं प्रपद्ये ॥ॐ ह्रां ह्रीं ॐ नमो भगवते श्रीमहाहनुमतैप्रकटपराक्रम सकलदिंड्रमण्डल यशोवितान धवलीकृत - जगत्रितय-वज्रदेह रुद्रावतार लङ्कापुरीदहन उमा- अर्गलमन्त्र उदधिबन्धन दशशिरः कृतान्तक सीताश्वसन वायुपुत्र अञ्जनीगर्भसम्भूत श्रीरामलक्ष्मणा नन्दकर कपिसैन्यप्राकार सुग्रीवसाह्यरण-पर्वतोत्पाटन कुमार ब्रह्मचारिन् गभीरनादसर्व पापग्रहवारण सर्वज्वरोच्चाटन डाकिनी-विध्वंसन ॐ ह्रां ह्रीं ॐ नमो भगवते महावीरवीराय सर्व दुःखनिवारणाय ग्रहमण्डल सर्वभूत मण्डल सर्वपिशाचमण्ड- लोच्चाटन भूतज्वरएकाहिक वरद्वयाहिक चातुर्थिकज्वर सन्तापज्वर विषमज्वर तापज्वर-माहेश्वर वैष्णव ज्वरान् छिन्धि छिन्दि यक्ष ब्रहाराक्षस भूत-प्रेत पिशाचान् उच्चाटय उच्चाटय ।ॐ ह्रां श्रीं ॐ नमो भगवते श्रीमहाहनुमतेॐ ह्रां ह्रीं ह्र हैं ह्रीं ह्रः आं हां हां हां हां ॐ सौं एहि एहि एहि ॐ हं ॐ हं ॐ हं ॐ नमो भगवते श्रीमहाहनुमते श्रवणचक्षुर्भूतानां शाकिनी डाकिनीनां विषमदुष्टानां सर्वविषं हर हर आकाशभुवनं भेदय भेदय छेदय छेदय मारय रय शोषय शोषय मोहय मोहय ज्वालय ब्वालय प्रहारय प्रहारय सकलमायां भेदय भेदय ।ॐ ह्रां ह्रीं ॐ नमो भगवते महाहनुमतेसर्वग्रहोच्चाटन परबलं क्षोभय क्षोभय कलबन्धनमोक्षणं कुरु कुरु शिरः शूल ल्मशूल सर्वशूलान्निर्मूलय निर्मूलय गपाशानन्त वासुकि तक्षक कर्कोटकालियान् यक्षकुलजगत् रात्रिञ्चर दिवाचर सर्पान्निर्विषं कुरु कुरु स्वाहा।राजभय चोरभय परमंत्र परयंत्र परतंत्र परविद्याश्छेदय छेदय स्वमन्त्र स्वयंत्र स्वतंत्रकाविद्याः प्रकटय प्रकटय सर्वारिष्टान्नाशय नाशय सर्वशत्रून्नाशय नाशय असाध्यं साधय साधय हुँ फट् स्वाहा । ॥इति विभीषणकृतं हनुमद् वडवानलस्तोत्रं सम्पूर्णम् ।

5-श्री सर्वकार्यसिद्बिप्रद हनुमान स्तोत्र- यह स्तोत्र भी विभीषण कृत है इसके पाठ से हनुमानजी प्रसन्न होकर साधक को अभीष्ट प्रदान करते है।ॐ नमो हनुमते तुभ्यं नमो मारूतसूनवेनमः श्रीरामभक्ताय श्यामलांगाय ते नमःनमो वानरवीराय सुग्रीवसख्यकारिणे सीता-शोक-विनाशाय राममुद्राथराय च ॥रावणान्त- कुलच्छेदकारिणे ते नमो नमः । मेघनाद-मखध्वंस कारिणे ते नमो नमः ॥सर्व वायुपुत्राय वीराय आकाशीदरगामिने।वनपाल-शिरच्छेद-लङ्काप्रासादभन्जिने ॥ज्वलत्कनकवर्णाय दीर्घलाङ्गलधारिणेसौमित्रिजयदात्रे च रामदूताय ते नमः ॥अक्षय्यवधकर्ते च ब्रह्मपाशनिवारिणे ।लक्ष्मणांघ्रि महाशक्ति घातक्षत-विनाशिने ॥रक्षोघ्नाय रिपुघ्नाय भृतघ्नाय च ते नमः । ऋक्ष-वानर-वीरैकप्राणदाय नमो नमः ॥परसैन्यबलघ्नाय शस्त्रास्त्रघ्नाय ते नमः ।विषघ्नाय द्विषघ्नाय ज्वरघ्नाय च ते नमः ॥महाभयरिपुघ्नाय भक्तत्राणैककारिणे ।परप्रेरित मन्त्राणां यन्त्राणां स्तम्भकारिणे ॥पयःपाषाण-तरणकरणाय नमो नमः ।बालार्क मण्डलत्रास-कारिणे भवतारणे ॥नखायुधाय भीमाय दन्तायुधधराय च ।रिपुमाया विनाशाय रामाज्ञालोकरक्षिणे ॥प्रतिग्रामस्थितायाऽथ रक्षोभूतवधार्थिने ॥करान्त-शैलशस्त्राय द्रुमशस्त्राय ते नमः ।बालैकब्रह्मचर्याय रुद्रमूर्तिधराय चदक्षिणाशाभास्कराय शतचन्द्रोदयात्मने।कृत क्षत-व्यथाघ्नाय सर्वक्लेशहराय चस्वाम्याज्ञाप्रार्थसंग्रामसंख्ये सञ्जयकारिणेभक्तानां दिव्यवादेषु जयदायिने ।किं कृत्वा बुबुकोच्चार  घोर शब्द कराय च रावोग्र-व्याधि-संस्तम्भ-कारिणे वनधारिणेसदा वनफलाहार-निरताय विशेषतःमहार्णव-शिलाबन्धे सेतुबन्धाय ते नमः ॥वादे विवादे संग्रामे घोरे च संस्तवेत्सिंह- तस्कर व्याघ्रेषु पठस्तत्र भयं हि ॥दिव्यभूतमये व्याघ्रे विषे जङ्गमे ।राजशस्त्रभये चोग्रे तथा ग्रहभयेषु च ॥जले सर्पे महावृष्टौ दुर्भिक्षे प्राणसम्प्लवेपठन् स्तोत्रं प्रमुच्येत भयेभ्यः सर्वतो नरः ॥तस्य क्वापि नास्ति हनुमत्स्तव पाठनात्।सर्वदा वै त्रिकालं च पठनीयस्तवो ह्यसौ ॥सर्वान कामानवाप्नोति नाऽत्रकार्या विचारणाविभीषण कृत स्तोत्र ताक्ष्र्येण समुदीरितमये पठन्ति भक्त्या च सिद्धयस्तत्करे स्थित,:इति श्री विभीषण कृत हनुमान स्तोत्र-

6-श्रीसंकष्टमोचन हनुमान स्तोत्र- प्रस्तुत प्रसिद्ध स्तोत्र काशीपीठाधीश्वर शंकराचार्य स्वामी श्रीयुत महेश्वरानन्द सरस्वत विरचित है। इसका प्रयोग विधि में सरल है, किन्तु श्रद्धा विश्वास की सम्पूर्णता अनिवार्य है। परिस्थिति जटिल होने पर विधिवत् पूजन अर्चन कर शुद्ध-बुद्ध मनोदशा के साथ स्तोत्र का अधिकाधिक पाठ व्यक्ति के संकटों को समूल नष्ट करता है। पाठ आरम्भ करने से पूर्व तथा पाठान्त में श्रीसीताराम स्तुति अनिवार्य है। सात्विक आचरण एवं समग्र समर्पण से संकटमोचन श्रीहनुमान रावणसदृश शत्रुओं  को भी पराभूत करते हैं।

सिन्दूरपूररुचिरो बलवीर्यसिन्धु बुद्धिप्रभाव-निधिरदद्भुतवैभवश्रीः ।दीनार्तिदावदहनो वरदो वरेण्यःसङ्कष्टमोचनविभुस्तनुतां शुभं नः ॥सोत्साहलङ्घितमहार्णवपौरुष श्रीर्लङ्कापुरीप्रदहनप्रथितप्रभावः ।घोराहवप्रमथितारिचमूप्रवीरः प्राभञ्जनिर्जयति मर्कटसार्वभौमः ॥द्रोणाचलानयनवर्णितभव्यभूतिःश्रीराम लक्ष्मण सहायक चक्रवर्ती।काशीस्थ-दक्षिण-विराजित-सौधमल्लःश्रीमारुतिर्विजयते भगवान् महेशः ॥नूनं स्मृतोऽपि दयते भजतां कपीन्द्रःसम्पूजितो दिशति वाञ्छित-सिद्धि-वृद्धिम्।सम्मोदकप्रिय उपैति परं प्रहर्षंरामायण श्रवणतः पठतां शरण्यः ॥श्रीभारत-प्रवर युद्धरथोद्धत - श्रीःपार्थैक-केतन-कराल - विशालमूर्तिः ।उच्चैर्घनाघन-घटा विकटा-ऽट्टहासःश्रीकृष्णपक्ष- भरणः रस्थिति शरणं ममाऽस्तु ॥

जड्घाजलड्घ उपमातिविदूरवेगोमुष्टि-प्रहार परिमूच्छित-राक्षसेन्द्रः ।श्रीरामकीर्तित-पराक्रमणोद्भव श्रीः प्राकम्पनिर्विभुरुदञ्चतु भूतये नः ॥सीतार्ति-दारणपटुः प्रबलः प्रतापीश्रीराघवेन्द्र परिरम्भवर-प्रसादः ।

वर्णीश्वरः सविधि-शिक्षित कालनेमिः पञ्चाननोऽपनयतां विपदोऽधिदेशम् ॥॥ उद्यद्-भानुसहस्त्र-सन्निभतनुःपीताम्बरालङ्कृतः । प्रोज्ज्वालानल-दीप्यमान-नयनो निष्पिष्ट रक्षोगणः । संवर्तोद्यत-वारिदोद्धतरवः प्रोच्चैर्गदाविभ्रमः ॥ ।श्रीमान् मारुतनन्दनः प्रतिदिनं ध्येयो विपद्-भञ्जनः ॥रक्षः पिशाचभय-नाशनमामयाधिप्रोच्चैर्ज्वरापहरणं दमनं रिपूणाम्।सम्पत्ति-पुत्रकरणं विजयप्रदानसङ्कष्टमोचनविभोः स्तवनं नराणाम् ॥दारिद्र्य-दुःख-दहनं विजयं विवादेकल्याण-साधनममङ्गल वारणं च । दाम्पत्य-दीर्घसुख-सर्वमनोरथाप्तिंश्रीमारुतेः स्तव-शतावृतिरातनोति ॥स्तोत्रं य एतदनुवासरमस्तकामःश्रीमारुतिं समनुचिन्त्य पठेत् सुधीरः ।तस्मै प्रसादसुमुखो वरवानरेन्द्रःसाक्षात्कृतो भवति शाश्वतिकः सहायः ॥ सङ्कटमोचनस्तोत्रं शङ्कराचार्यभिक्षुणामहेश्वरेण रचितं मारुतेश्चरणेऽर्पितम् ॥शत्रुशमनार्थ उद्धृत-विवेचित ऊपरलिखित अनुष्ठानों का निष्ठा-विधि-संकल्प के साथ आयोजन करने से अभूतपूर्व परिणाम प्राप्त होते हैं। श्रीहनुमदुपासना के सन्दर्भ में कुर्छ तथ्य स्मरणीय हैं, जिनका परिपालन अनुष्ठान के प्रभाव को संवर्द्धित करता हैपवित्रता एवं संयम का साग्रह पालन करें। श्री सीताराम से सम्बद्ध स्तवनों का संकीर्तन हनुमद् शक्ति को संजीवित करता है। नैवेद्य में मोदक तथा पूआ को विशेषतः सम्मिलित करें।अनुष्ठान के मध्य तिल के तेल में सिन्दूर मिश्रित कर मुद्रित श्रीहनुमद् विग्रह पर लेपन करने से विशेष कृपा प्राप्त होती है। इति श्री संकष्टमोचन हनुमान स्तोत्र-

जय श्री राम ॐ रां रामाय नम:  श्रीराम ज्योतिष सदन, पंडित आशु बहुगुणा, संपर्क सूत्र- 9760924411

 

https://youtu.be/XfpY7YI9CHc

https://youtu.be/XfpY7YI9CHc