Wednesday 15 September 2021

श्री काली-शाबर मंत्र

श्री काली-शाबर मंत्र
।। तृतीय ‘काली-शाबर’ पटल ।।
।। श्रीदेव्युवाच ।।
देवश ! श्रोतुमिच्छामि, काली-शाबर-साधनम् ।
ललाटे कुल-पुष्पं च, हस्ते दिव्य-कुशाः शिवे ! ।। १
कुलासनं कुल-पानं, कुल-शय्या कुल-गृहम् ।
कुल-द्रव्यं सदा पेयं, काली-मन्त्र-प्रजापकैः ।। २
दक्षस्था दक्ष-हस्ते च, वामस्था वाम-हस्तगाः ।
एवं कुशाश्च सन्धार्याः, सिद्धयर्थं कालिका-परैः ।। ३
शुक्रेण पूजनं कार्यं, शुक्रेण पूजनं सदा ।
शुक्रेण मार्जनं कुर्याच्छुक्रेण पाक-भोजने ।। ४
सर्वं शुक्रेण कर्त्तव्यं, काली-दर्शनमिच्छता ।
स्वयम्भू-कुसुमेनैव, सर्व-स्नानादिकं चरेत् ।। ५
स्नानं भग-जलैः कार्यं, कालिका-भग-चिन्तकैः ।
वरं काल्या नहेशानि ! बलि-दानं समाचरेत् ।। ६
ॐ हँ कालि ! क्रूं काली, पुलकित-पुलकित-स्त्री-पुरुष-राजा-कर्षिणि मे वश कर नु वर स्वाहा । ॐ नमो भगवति ! रुद्र-काली, महा-काली, महेश्वर-काली, नन्दीश्वर-काली, इन्द्र-काली, परितः काली, भद्र-काली, वज्र-काली सर-सर, पुर-पुर, हर-हर, तुरु-तुरु, धुन-धुन, आवेशय-आवेशय, गर्ज्ज-गर्ज्ज, भण-भण कपालेश्वरि ! शूल-धारिणि ! ॐ क्रों फ्रों हन-हन अह चामुण्डेश्वरि ! स्वाहा ।।
अनेन मन्त्र-राजेन, सर्वदा बलिमाचरेत् ।
ॐ ह्रीं कालि-कालि ! महा-काली मांसशो जने रक्त-कृष्ण-मुखि, देवि ! मांसे पश्यन्तु मानुषाः स्वाहा ।।
एवं बलि-प्रयोगेन, सर्वं सिद्धयति पार्वति ! ।। ७
चक्रवर्त्यादि जीवानां, बलि-दानमथो श्रृणु -
ॐ कंकाली-काली ! नव-नाड़ी, बहत्तरि-जाली ! माह्रो शत्रु, ताह्रो भक्ष्य-भक्ष्य, गृह्ण-गृह्ण फट् स्वाहा ।।
बलि मन्त्राख्यं चिता, शत्रूणां बलिमाहरेत् ।। ८
सिद्धोऽपि शत्रु-वर्यश्चेत्, सर्वदा नश्यतु ध्रुवम् ।
साधकस्य महा-काली, बलि-मात्रेण सिद्धिदा ।। ९
सैन्योच्चाटनं नामानं, बलिं संश्रृणु पार्वती !
काली-वने ततो गत्वा, काली-मन्त्र-परायणः ।। १०
शवं पादेन सम्पाड्य, शंख-माला कराम्बुजे ।
खड्ग-हस्तो दिशा-वासो, मुक्त-केशो लताऽन्वितः ।। ११
सिन्दूर-तिलको मतो, सदा घूर्णित-लोचनः ।
कामिनी-हृदयानन्द, वारीवज्जल-लोचनाम् ।। १२
स्वयम्भू-कुसमं भाले, ताम्बुलैः पूरिताननः ।
शनि-भौम-दिने वापि, जातं कुण्डं समाहरेत् ।। १३
तत्-कपाले बलिं दद्यात्, कृशरान्न-मधूपकौ ।
सुरा-घृतं मधु शिवे ! कदली-पुष्पमेव च ।। १४
कसली-वीचपूरश्च, पनसस्तित्तिडी-फलम् ।
आमलक्यभयारिष्टा, मूष-मार्जार-कुक्कुटा ।। १५
अजावि महिषी देवि ! एको दुष्ट-तरः शिवे !
नाना-जाति-पक्षिरन्नैर्नानाऽऽसव-रसैरपि ।। १६
बलिं श्मशाने सन्दद्यात्, विजयार्थं नरोत्तमैः ।
मन्त्रेणानेन देवशि ! बलि-दानं समाचरेत् ।। १७
ॐ कालिका देवो काल-रुपिणी, महा-काल-दमनी, अमुकोच्चाटनार्थं मद्-दृष्टया मम भयं हर-हर स्वाहा ।।
अनेनास्त्रेण देवशि ! शत्रु-सैन्य-बलिं हरेत् ।
सैन्यस्योच्चाटनं कुर्यात्, बिना वासादिना प्रिये ! ।। १८
सर्वत्र मदिरा-दानं, सर्वत्र सर्व-शाबरे ।
इति संक्षेपतः प्रोक्तं, किमन्यत् श्रोतुच्छसि ।। १९
।। इति श्रीकाली-शाबरे शिव-पार्वती-सम्वादे काली-शाबरस्तृतीयः पटलः ।।
।। पण्डित विनायक धर दुवेदेन लिपि-कृतं-सम्वत १९४९, मार्गशीर्ष-कृष्ण-दशम्यां, चन्द्र-वासरे, काश्याम् ।।

No comments:

https://youtu.be/XfpY7YI9CHc

https://youtu.be/XfpY7YI9CHc