Tuesday 24 August 2021

ऋण मोचन महा गणपति स्तोत्र

ऋण मोचन महा गणपति स्तोत्र
विनियोगः- ॐ अस्य श्रीऋण मोचन महा गणपति स्तोत्र मन्त्रस्य भगवान् शुक्राचार्य
ऋषिः, ऋण-मोचन-गणपतिः देवता, मम-ऋण-मोचनार्थं जपे विनियोगः।
ऋष्यादि-न्यासः- भगवान् शुक्राचार्य ऋषये नमः शिरसि, ऋण-मोचन-गणपति देवतायै नमः
हृदि, मम-ऋण-मोचनार्थे जपे विनियोगाय नमः अञ्जलौ।
॥मूल-स्तोत्र॥
ॐस्मरामिदेव-देवेश! वक्र-तुणडंमहा-बलम्।षडक्षरंकृपा-सिन्धु, नमामिऋण-मुक्तये॥१॥
महा-गणपतिंदेवं, महा-सत्त्वंमहा-बलम्।महा-विघ्न-हरंसौम्यं, नमामिऋण-मुक्तये॥२॥
एकाक्षरंएक-दन्तं, एक-ब्रह्मसनातनम्।एकमेवाद्वितीयंच, नमामिऋण-मुक्तये॥३॥
शुक्लाम्बरंशुक्ल-वर्णं, शुक्ल-गन्धानुलेपनम्।सर्व-शुक्ल-मयंदेवं, नमामिऋण-मुक्तये॥४॥
रक्ताम्बरंरक्त-वर्णं, रक्त-गन्धानुलेपनम्।रक्त-पुष्पैपूज्यमानं, नमामिऋण-मुक्तये॥५॥
कृष्णाम्बरंकृष्ण-वर्णं, कृष्ण-गन्धानुलेपनम्।कृष्ण-पुष्पैपूज्यमानं, नमामिऋण-मुक्तये॥६॥
पीताम्बरंपीत-वर्णं, पीत-गन्धानुलेपनम्।पीत-पुष्पैपूज्यमानं, नमामिऋण-मुक्तये॥७॥
नीलाम्बरंनील-वर्णं, नील-गन्धानुलेपनम्।नील-पुष्पैपूज्यमानं, नमामिऋण-मुक्तये॥८॥
धूम्राम्बरंधूम्र-वर्णं, धूम्र-गन्धानुलेपनम्।धूम्र-पुष्पैपूज्यमानं, नमामिऋण-मुक्तये॥९॥
सर्वाम्बरंसर्व-वर्णं, सर्व-गन्धानुलेपनम्।सर्व-पुष्पैपूज्यमानं, नमामिऋण-मुक्तये॥१०॥
भद्र-जातंचरुपंच, पाशांकुश-धरंशुभम्।सर्व-विघ्न-हरंदेवं, नमामिऋण-मुक्तये॥११॥
॥फल-श्रुति॥
यःपठेत्ऋण-हरं-स्तोत्रं, प्रातः-कालेसुधीनरः।षण्मासाभ्यन्तरेचैव, ऋणच्छेदोभविष्यति॥
भावार्थ: जोव्यक्तिउक्त ऋणमोचनस्तोत्र काविधि-विधानवपूर्णनिष्ठासेनियमितप्रातःकालपाठकरताहैंउसकेसमस्तप्रकारके
ऋणोंसेमुक्तिमिलजातीहैं।

No comments:

https://youtu.be/XfpY7YI9CHc

https://youtu.be/XfpY7YI9CHc