Showing posts with label श्रीगुरुदेव. Show all posts
Showing posts with label श्रीगुरुदेव. Show all posts

Saturday, 11 September 2021

श्रीगुरुदेव

सीताराम
श्रीनाथादिगुरुत्रयं गणपतिं पीठत्रयं भैरवम् ।
सिद्धौघं वटुकत्रयं पदयुगं दूतीक्रमं मण्डलम् ॥
वीरान्द्वयष्टचतुष्कषष्टिनवकं वीरावलीपञ्चकम् । श्रीमन्मालिनिमन्त्रराजसहितं वन्दे गुरोर्मण्डलम् ॥

आदि गुरु भगवान दत्तात्रेय जी महाराज कीनाराम जी से कहे हैं-
"माया अगम अनंत की, पार न पावै कोई।
जो जाने जाके कछु, काया परिचय होई।"
इससे स्पष्ट हैकि माया को जानने का सहज उपाय काया परिचय करना है।
महाराज बाबा कीनाराम जी ने कहा-
"जो ब्रह्माण्ड सो पिंड महँ, सकल पदारथ जानि।
त्रिधा शरीर भेद लै, कारन कारज जानि।।"

नवदुर्गोपनिषत् उक्तं चाथर्वणरहस्ये ।

  नवदुर्गोपनिषत् उक्तं चाथर्वणरहस्ये । विनियोगः- ॐ अस्य श्रीनवदुर्गामहामन्त्रस्य किरातरुपधर ईश्वर ऋषिः, अनुष्टुप् छन्दः, अन्तर्यामी नारायणः ...