Tuesday 16 April 2019

॥ श्रीरामरक्षास्तोत्र ॥ ॥ ॐ श्रीगणेशाय नमः ॥ विनियोगः- ॐ अस्य श्रीरामरक्षास्तोत्रमंत्रस्य । बुध-कौशिक ऋषिः । अनुष्टुप् छंदः । श्रीसीतारामचंद्रो देवता । सीता शक्तिः । श्रीमद् हनुमान कीलकम् ।श्रीरामचंद्र-प्रीत्यर्थे श्रीराम-रक्षा-स्तोत्र-मन्त्र-जपे विनियोगः ॥ ऋष्यादि-न्यासः- बुध-कौशिक ऋषये नमः शिरसि । अनुष्टुप् छंदसे नमः मुखे । श्रीसीता-रामचंद्रो देवतायै नमः हृदि । सीता शक्तये नमः नाभौ । श्रीमद् हनुमान कीलकाय नमः पादयो ।श्रीरामचंद्र-प्रीत्यर्थे श्रीराम-रक्षा-स्तोत्र-मन्त्र-जपे विनियोगाय नमः सर्वांगे ॥ ॥ अथ ध्यानम् ॥ ध्यायेदाजानु-बाहुं धृत-शर-धनुषं बद्ध-पद्मासनस्थम् । पीतं वासो वसानं नव-कमल-दल-स्पर्धि-नेत्रं प्रसन्नम् । वामांकारूढ-सीता-मुख-कमल-मिलल्लोचनं नीरदाभम् । नानालंकार-दीप्तं दधतमुरु-जटामंडनं रामचंद्रम्॥ ॥इति ध्यानम्॥ ॥मूल-पाठ॥ चरितं रघुनाथस्य शत-कोटि प्रविस्तरम् । एकैकमक्षरं पुंसां, महापातकनाशनम् ॥ १॥ ध्यात्वा नीलोत्पल-श्यामं, रामं राजीव-लोचनम् । जानकी-लक्ष्मणोपेतं, जटा-मुकुट-मण्डितम् ॥ २॥ सासि-तूण-धनुर्बाण-पाणिं नक्तं चरान्तकम् । स्व-लीलया जगत्-त्रातुमाविर्भूतमजं विभुम् ॥ ३॥ रामरक्षां पठेत्प्राज्ञः, पापघ्नीं सर्व-कामदाम् । शिरो मे राघवः पातु, भालं दशरथात्मजः ॥ ४॥ कौसल्येयो दृशौ पातु, विश्वामित्रप्रियः श्रुती । घ्राणं पातु मख-त्राता, मुखं सौमित्रि-वत्सलः ॥ ५॥ जिह्वां विद्या-निधिः पातु, कण्ठं भरत-वंदितः । स्कंधौ दिव्यायुधः पातु, भुजौ भग्नेश-कार्मुकः ॥ ६॥ करौ सीता-पतिः पातु, हृदयं जामदग्न्य-जित् । मध्यं पातु खर-ध्वंसी, नाभिं जाम्बवदाश्रयः ॥ ७॥ सुग्रीवेशः कटी पातु, सक्थिनी हनुमत्प्रभुः । ऊरू रघूत्तमः पातु, रक्षः-कुल-विनाश-कृत् ॥ ८॥ जानुनी सेतुकृत्पातु, जंघे दशमुखान्तकः । पादौ बिभीषण-श्रीदः, पातु रामोऽखिलं वपुः ॥ ९॥ एतां राम-बलोपेतां रक्षां यः सुकृती पठेत् । स चिरायुः सुखी पुत्री, विजयी विनयी भवेत् ॥ १०॥ पाताल-भूतल-व्योम-चारिणश्छद्म-चारिणः । न द्रष्टुमपि शक्तासे, रक्षितं राम-नामभिः ॥ ११॥ रामेति राम-भद्रेति रामचंद्रेति वा स्मरन् । नरो न लिप्यते पापैः भुक्तिं मुक्तिं च विन्दति ॥ १२॥ जगज्जैत्रैक-मन्त्रेण राम-नाम्नाऽभिरक्षितम् । यः कंठे धारयेत्-तस्य करस्थाः सर्व-सिद्धयः ॥ १३॥ वज्र-पंजर-नामेदं, यो रामकवचं स्मरेत् । अव्याहताज्ञः सर्वत्र, लभते जय-मंगलम् ॥ १४॥ आदिष्ट-वान् यथा स्वप्ने राम-रक्षामिमां हरः । तथा लिखित-वान् प्रातः, प्रबुद्धो बुधकौशिकः ॥ १५॥ आरामः कल्प-वृक्षाणां विरामः सकलापदाम् । अभिरामस्त्रि-लोकानां, रामः श्रीमान् स नः प्रभुः ॥ १६॥ तरुणौ रूप-संपन्नौ सुकुमारौ महाबलौ । पुंडरीक-विशालाक्षौ चीर-कृष्णाजिनाम्बरौ ॥ १७॥ फल-मूलाशिनौ दान्तौ, तापसौ ब्रह्मचारिणौ । पुत्रौ दशरथस्यैतौ भ्रातरौ राम-लक्ष्मणौ ॥ १८॥ शरण्यौ सर्व-सत्त्वानां श्रेष्ठौ सर्व-धनुष्मताम् । रक्षः कुल-निहंतारौ, त्रायेतां नो रघूत्तमौ ॥ १९॥ आत्त-सज्ज-धनुषाविशु-स्पृशावक्षयाशुग-निषंग-संगिनौ । रक्षणाय मम राम-लक्ष्मणावग्रतः पथि सदैव गच्छताम् ॥ २०॥ सन्नद्धः कवची खड्गी चाप-बाण-धरो युवा । गच्छन्मनोरथोऽस्माकं, रामः पातु सलक्ष्मणः ॥ २१॥ रामो दाशरथिः शूरो, लक्ष्मणानुचरो बली । काकुत्स्थः पुरुषः पूर्णा, कौसल्येयो रघुत्तमः ॥ २२॥ वेदान्त-वेद्यो यज्ञेशः, पुराण-पुरुषोत्तमः । जानकी-वल्लभः श्रीमानप्रमेय-पराक्रमः ॥ २३॥ इत्येतानि जपन्नित्यं, मद्भक्तः श्रद्धयान्वितः । अश्वमेधाधिकं पुण्यं, संप्राप्नोति न संशयः ॥ २४॥ रामं दुर्वा-दल-श्यामं, पद्माक्षं पीत-वाससम् । स्तुवंति नामभिर्दिव्यैर्न ते संसारिणो नरः ॥ २५॥ रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुंदरम् । काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् । राजेंद्रं सत्य-सन्धं दशरथ-तनयं श्यामलं शांत-मूर्तम् । वंदे लोकाभिरामं रघु-कुल-तिलकं राघवं रावणारिम् ॥ २६॥ रामाय राम-भद्राय रामचंद्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥ २७॥ श्रीराम राम रघुनंदन राम राम । श्रीराम राम भरताग्रज राम राम । श्रीराम राम रण-कर्कश राम राम । श्रीराम राम शरणं भव राम राम ॥ २८॥ श्रीरामचंद्र-चरणौ मनसा स्मरामि । श्रीरामचंद्र-चरणौ वचसा गृणामि । श्रीरामचंद्र-चरणौ शिरसा नमामि । श्रीरामचंद्र-चरणौ शरणं प्रपद्ये ॥ २९॥ माता रामो मत्पिता रामचंद्रः । स्वामी रामो मत्सखा रामचंद्रः । सर्वस्वं मे रामचंद्रो दयालुः । नान्यं जाने नैव जाने न जाने ॥ ३०॥ दक्षिणे लक्ष्मणो यस्य, वामे तु जनकात्मजा । पुरतो मारुतिर्यस्य तं वंदे रघु-नंदनम् ॥ ३१॥ लोकाभिरामं रण-रंग-धीरम्, राजीव-नेत्रं रघु-वंश-नाथम् । कारुण्य-रूपं करुणाकरं तम्, श्रीरामचंद्रम् शरणं प्रपद्ये ॥ ३२॥ मनोजवं मारुत-तुल्य-वेगम्, जितेन्द्रियं बुद्धि-मतां वरिष्ठम् । वातात्मजं वानर-यूथ-मुख्यम्, श्रीराम-दूतं शरणं प्रपद्ये ॥ ३३॥ कूजन्तं राम रामेति मधुरं मधुराक्षरम् । आरुह्य कविता-शाखां वंदे वाल्मीकि-कोकिलम् ॥ ३४॥ आपदां अपहर्तारं, दातारं सर्वसंपदाम् । लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ ३५॥ भर्जनं भव-बीजानां अर्जनं सुख-सम्पदाम् । तर्जनं यम-दूतानां राम रामेति गर्जनम् ॥ ३६॥ रामो राज-मणिः सदा विजयते रामं रमेशं भजे । रामेणाभिहता निशाचर-चमू रामाय तस्मै नमः । रामान्नास्ति परायणं पर-तरं रामस्य दासोऽस्म्यहम् । रामे चित्त-लयः सदा भवतु मे भो राम मामुद्धर ॥ ३७॥ राम रामेति रामेति रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं रामनाम वरानने ॥ ३८॥ इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम् ॥ ॥ श्रीसीतारामचंद्रार्पणमस्तु ॥

No comments:

https://youtu.be/XfpY7YI9CHc

https://youtu.be/XfpY7YI9CHc