Sunday 27 January 2019

श्री नरसिंह महा मंत्र प्रयोग

अष्टमुखगण्डभेरुण्ड नृसिंहमूलमहामन्त्रः
श्रीगणेशाय नमः । ॐ अस्य श्रीअष्टमुखगण्डभेरुण्ड नृसिंहमूलमहामन्त्रय । भगवान् ऋषिः ।
अनुष्टुभ् छन्दः । अष्टमुखगन्डभेरुण्डनृसिंह ब्रह्मविद्यादेवता क्ष्रां बीजाम् । क्ष्रौं शक्तिः फट् कीलकम् ।
मम इष्टाकांम्यार्थे जपे विनियोगः । क्ष्रां र्हां् अंगुष्ठाभ्या नमः । क्ष्रीं र्हींा तर्जनीभ्यां नमः ।
क्ष्रुं र्हुं् मध्यमाभ्यां नमः । क्ष्रैं र्हैःा करतलकरपृष्ठाभ्यां नमः । एवं ह्रदयादिभ्यां ध्यानम् ।
अष्टास्यो वह्रिहविभिः दुरवरणरवो विद्युदुज्वालजिव्हो मारीर्भीमाचपक्षौ ह्रदयजठरगाअष्टकालाग्नि उग्रः ॥
ऊरोद्वौ रुद्रकीलौ खगमृगनृहरिर्गंडभैरेण्डरुपो विध्वस्तात्युग्र दुहुछरभसरभसः स्फुरद्युग्मौरवाङगम् ॥
ध्यात्वा । मानसोपचारै सम्यूज्य ॥ अथ मन्यः । ॐ घ्रां क्ष्रां घौं अ सौः रें वं लं क्ष्रौं र्हींा अं फट् स्वाहा ॥१३॥
मंत्रः । अस्य श्री अष्टमुखगण्डभैरुडनृसिंहाय महाबलप्रराक्रमाय कोटिसूर्यप्रकाशाय वडवानलमुखाय अनंतबाहवे अनंतकोटिदिव्यायुधधराय कनकगिरिसमान – मणिकुण्डलधराय प्रलयकालसत्प्रमारुअतप्रचण्डवेगऊर्ध्वकेशाय ऊर्ध्वरेतसे गुणातीताय परात्पराय अनेककोटिशत्रुजन शिरोमालाधृताय प्रमथगणसेविताय सरभसालवेश्वरीप्राणापहाराय अष्टभैरवपरिसेविताय सर्वदैत्य प्रभंजनाय गजाननदिगण सेविताय वीरभद्रश्वरुप विध्वंसनाय महानन्दिकेश्वर समागमनाय सकलसुरासुरभयंकरगण्डभेरुण्डनृसिंहाय एहि एहि आगच्छ आगच्छ अवरफुर्ज अवरफुर्ज गर्ज गर्ज भीषय भीषय किलि किलि लिलि लिलि लल लल लुलु लुलु हल हल घट घट चट चट प्रचट प्रचट लुडु लुडु रिरि रिरि रुरु रुरु डुरु डुरु आक्रान्तय आक्रान्तय परिवेषय परिवेषय पूर्वपश्चिमदक्षिनोत्तर निऋतीशान्यअग्निवायव्यपातालोर्ध्वांन्तरिक्षसर्वदिग्बंधी सर्वदिशोज्वाला -सुदर्शनचक्रेण बन्धय बन्धय अस्मिन्भूतण्डलं प्रें प्रें प्रवेशय प्रवेशय क्रों क्रों अंकुशेनाकर्षयाकर्षय र्हांू र्हांं भूतानि अस्मिन् आवशेय आवेशय भुं भुं भूतानि आकम्पय आकम्पय ऑ ऑ यमपाशेन बन्धय बन्धय र्हींा र्हींा मोहय मोहय टं टं पादादि केशान् स्तम्भय स्तम्भय दं धं टं ष्टां कीलय कीलय जं भुं जिव्हांश्चालय चालय भूतग्रहान् आकर्षय प्रेतग्रहपिशाचगर्हयक्षग्रहब्रह्मराक्षसग्रहडाकिनी ग्रहशाकिनी ग्रहवेताल ग्रहगांधर्व ग्रहदानव ग्रहापस्मार ग्रहक्षुद्रग्रह ज्वरग्रह रोगग्रह रतिग्रह छायाग्रह अममृत्युग्रह यमदूतग्रह सर्वग्रह महामायाग्रह असाध्यग्रहाणां खँ खँ भेदय भेदय बां बां बाधय बाधय शोषय शोषय रं रं दाहय दाहय क्षां क्षां क्षोभय क्षोभय ख्रें ख्रें खादय खादय स्त्रां स्त्रां तापय तापय र्हौंम र्हौंग त्रोट त्रोय व्रां व्रां भ्रामय भ्रामय लृं लृं लोटय लोटय द्रां द्रां मोटय मोटय गं गं गुलुं गुलुं छ्रीं छ्रीं दिलु दिलु र्हुंो र्हुंं तुरु तुरु म्रीं म्रीं मुरु मुरु त्रां त्रां हेलि हेलि श्रौं श्रौं मिलि मिलि वं वं वज्रपक्षद्यातय घातय चूर्णय चूर्णय फ्रें फ्रें वज्रनखेन कृंतय कृंतय खं खं खड्‌गेन खण्डय खण्डय खें खें मारय मारय अष्टमुख गण्डभेरुण्डमहनृसिंह महाधीर महावीर महाशूर महामाय सं सं सर्वदुष्टग्रहाणा पीडां हन हन फट् फट् भूतानि फट् फट् पिशासान् फट् फट् सर्व ग्रहान फट् फट् महाद्योतं अघोरं दुरितापहम् ।
आयुष्करं मृत्युहरं अंगरोगादिनाशनम् ॥ एकवर्तमात्रेण आवेशं तस्य सिद्धयेत् ॥
भस्मस्पर्शमात्रेण सर्गग्रहभयं हरेत् ॥ इति श्री गण्डभेरुण्डनृसिंहस्तोत्रं समाप्तम् ॥ ……………

No comments:

https://youtu.be/XfpY7YI9CHc

https://youtu.be/XfpY7YI9CHc